________________
N
ASHISHACHASHMISHISHISHERMISki
। जिनस्तुतयः] श्रीचतुर्विंशतिजिनानन्दस्तुतयः निर्वाणीदेव्याः स्तुतिः
श्री आचिरेय'चरणान्तिकसक्तचित्ता
निर्वाणिनी रसनरोचितदेहकान्ता । मां शर्मणां पृथु विधेहि गृहं सुराणां
'निर्वाणि ' ! नीरसनरोचितदेह कान्ता ॥ ४॥ १६ ॥
Addressie
१७ श्रीकुन्थुजिनस्तुतयः।
अथ श्रीकुन्थुनाथस्य स्तुतिः
मां 'कुन्थु नाथ ! शमथावसथः प्रकृष्ट
स्थानं दमाय नय मोहनवारिराशेः। मध्येऽम्बुनाथतुलनां कलयन्ननल्पा
स्थानन्दमाय ! नयमोहनवारिराशेः ॥ १॥ तीर्थपतीनां स्मरणम्
नित्यं वहेम हृदये जिनचक्रवाल
मानन्ददानमहितं नरकान्तकारि । मुक्ताकलापमिव हारिगुणं धुनानं
मानं ददानमहितं नरकान्तकारि ॥२॥ जिनवाण्याः प्रशंसा
वाचां ततिर्जिनपतेः प्रचिनोतु भद्रं
भ्राजिष्णुमा नरहिताऽकलिताऽपकारैः । सेव्या नरैर्धवलिमास्तसुधासुधाभा
भ्राऽजिष्णुमानरहिता कलितापकारैः ॥ ३ ॥
skiSISHISHASHISHESHASickkarki
SHASTRASSISEASILY
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org