________________
INCREASHISHEK SHIKSHMISH ANDEPENDEMPIROINDIYE । जिनस्तुतयः] श्रीचतुर्विशातिजिनानन्दस्तुतयः
Heredicted
अडशीदेव्या अभ्यर्थना
या वर्जितं व्रजमुदारगुणैर्मुनीना
मस्ताघमानमति रङ्गमना दरेण । शर्माङ्कुशी' दिशतु सा मम मङ्गलाना
मस्ताघमानमतिरङ्गमनादरेण ॥ ४ ॥ १४ ॥
VASISAHISAMASAHISAMASAMICS44554
diet
ANESHASKICKASSIChickICKAGRICA
१५ श्रीधर्मजिनस्तुतयः। अथ श्रीधर्मनाथाय नमनम्
सद्धर्म ! ' धर्म !' भवतु प्रणतिर्विमुक्त____ मायाय ते तनुभवाय धरशे भानोः'। यस्याभिधानमभवद् भविनां पवित्र
मायायते ! ऽतनुभवाय धरेशभानोः ॥ १॥ ॐ जिनपङ्क्त्याः स्तुतिः
दन्दह्यते स्म दमहव्यभुजा जिनाली
संपन्नरागमरमानवनी रदाभाः । कीर्तीः करोतु दधती कुशलानि सा सत्
सम्पन्नरागमरमानवनीरदाभा ॥२॥ जिनवाण्या विचार:
वाचंयमैधृतवती धरणीव गुर्वी
सत्कामसङ्गमरसाजरसोपमाना। सा वाक् सतां व्यथयतु प्रथितं जिनेन्द्र
सत्काऽऽमसङ्गमरसा जरसोऽपमाना ॥३॥ १ 'यमैरवधृता' इत्यपि पाठः । statemestic MPPEPPENSIPXPIRSXE
CHICHIKICHCHHICHKSHITCHICK
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org