________________
66-6464
+9+9+MONSTIPPPENISHMA श्रीचतुर्विशतिजिनानन्दस्तुतयः [१४ श्रीअनन्त
१४
and
विदितादेव्याः स्तुतिः
सा कल्पवल्लिरिव वोऽस्तु सुरी सुखाय ___ रामासु भासिततमा 'विदिताऽमितासु । श्रेणीषु या गुणवतां करुणां सरागा
रामा सुभा सिततमा विदितामितासु ॥४॥१३॥
Editidicureddit
Moddici6ideo
१४ श्रीअनन्तजिनस्तुतयः।
अथ श्रीअनन्तनाथस्य प्रार्थना
प्रज्ञावतां तनु तमस्तनुतामनन्त
माऽऽयासमेतपरमोहमलो भवन्तम् । स्याहादिनामधिपते! महता मनन्तः!
मायाऽसमेत ! परमोहमलोभवन्तम् ॥ १॥ तीर्थङ्करनिकरस्य विज्ञप्तिः
चक्रे मराल इव यो जगतां निवासं
कामोदितावनिधनादृत ! मानसे नः । ऊर्वीमिवावनिवरो व्रज ! तीर्थपानां
कामोदिताव निधनादृतमानसेनः ॥२॥ प्रवचनस्य विनतिः
स त्वं सतत्त्व ! कुरु भक्तिमतामनन्यां
यामागमोहसदनं ततमोदमारम् । यश्चिन्तितार्थजनको यमिनां जघान यामागमो हसदनन्ततमोदमारम् ॥ ३ ॥
PRASTRAMPA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org