________________
ક–પરિશિષ્ટનાં પાઠાન્તરો
પૃષ્ઠ પંકિત પાઠ
પાઠાન્તર २१७ २६ ०रूपा,अथवा अद्भुतप्रमाव- रूपा । तस्यास्तु प्राग् व्यावर्णितगुणयुक्तत्वाद् युक्तमेत्वात् मनोज्ञ०
वेद विशेषणम् । अथवा भुवनत्रयाद्भुतसमस्तप्रभावन
मित्वा ( ? ) मनोज्ञ०। शुभ्रा।
शुभ्रा, तस्यास्तद्वर्णत्वेन प्रतीतत्वात् । , २७ विचार्यों ॥३॥ विचारों, शेषं प्राग्वत् । इति तृतीयः स्तुत्यर्थः ॥ ३॥ २१८ ७ वैयावृत्त्यसुरस्तुतिः अथ इयमेव वैयावृत्त्यकरसुरानाश्रित्य चतुर्थवारमप्यु
द्धार्या । तत्र च व्याख्यानविधिरयम् । तथाहिश्रीतीर्थनाथस्य
श्रीतीर्थराजः--श्रीतीर्थनाथस्य किन्नरेशाश्च
किन्नरेशाश्च-वैमानिकाद्यधीश्वरास्ते चेत्यलं विस्तरेण । तथा चेति कृतं विस्तरेण । प्रकृतमुच्यते। गम्भीर०
किविशिष्टाः ? 'गम्भीर गम्भीर० ૧૫ स्वरे
स्वरे चाक्षेति शासनम्
शासनत्वं तेषां ख्यापयति । अनिष्टा
अप्रशत्वादनिष्टाः प्रकृष्टाश्च दानं दांबक लवने दातं 'दापू लवने' ततः क्ते सति० श्लेषः। क्लीबे ते दात-लवनं समूलीच्छेदनं येभ्य ते अवरेण्यः । इह।
अत्र प्रकृतिप्रत्ययादिश्लेषः । ततो गम्भीरगिरश्च ते तारतराश्च गम्भीरगीस्तारतराः तेच तेऽवरेण्यप्रभा
वदाता इति पदत्रयस्य कर्मधारयः। शेषं योजितमेव। इह , २२ इति श्रीसोमा श्रीसोमतिलकसूरिः स्तुतिमित्येकामपि समारचिताम् ।
विवृणोति स्म चतुर्धा श्लेषवशात् स्वपरहितकृतये ॥१॥
इत्येकरूपस्तुतिचतुष्टयवृत्तिः समर्थितेति भद्रम्
MAND
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org