________________
૨૨૨
શ્રીગૌતમસ્તુતિ
सम्बन्धः । कथंभूता एक० ? इतरांहसि-अन्यजनानां पातके आशु-शीघ्रं रिपुप्रतिमा-शत्रुतुल्या, तनाशनशीलत्वात् । पुनः कथम्भूता? मधुरा-प्रिया रसवती वा “मधुरस्तु प्रिये स्वादी रसे च रसवत्यपि (श्लो०११८८) इति हेम्यनेकार्थवचनात् । शुभा-शोभना निष्कलङ्का, अविसंवादित्वात् ॥३॥
अन्वयः मधुरा शुभा इतर-अंहसि आशु रिपु-प्रतिमा स्फुरित-विभ्रम-शुभ्र-सरस्वती-भ्रमित-भङ्गिविभा भगवतः एक-सरस्वती शुशुभेतराम् ।
શબ્દાર્થ
स्फुरित(धा० स्फुर ) शोमतो.
| एकसरस्वतीमद्वितीय वाया. विभ्रम-विश्रम.
भगवतः (मू० भगवत् )-प्रसुनी. शुभ्र-निर्भग.
मधुरा (मू० मधुर)-मधुर. सरस्वती-नही.
आशुसही. भ्रमित (धा० भ्रम् )=समता.
शुभा (मू० शुभ)-Gororan. भङ्गि-तरं, भाj.
इतर=मन्य. विभा=न्ति, तr.
अंहस-पा५. स्कुरितविभ्रमशुभ्रसरस्वतीभ्रमितभङ्गिविभा=
इतराहंसि-मन्यना धापनविष. શોભતા વિભ્રમ વડે શુભ્ર નદીના આમથી તેમ અથડાતા તરંગેના જેવી કાન્તિ છે
रिपु-शत्रु. જેની એવી.
प्रतिमा-सरमाणु एक-मद्वितीय,
रिपुप्रतिमा शत्रुनी प्रतिभा. सरस्वती=quol.
शुशुभेतरां (धा० शुभ)=अत्यंत शाली २डी. પદ્યાર્થ
મધુર, ઉજજવળ, અન્યનાં પાપને (નષ્ટ કરવામાં) સત્વર શત્રુસમાન તેમજ શેભાયમાન વિભ્રમ વડે શુભ્ર એવી નદીના આમથી તેમ અથડાતા તરંગેની જેમ શોભતી सेवा प्रभुनी अद्वितीय वा अत्यंत शाली २ही."-3
श्रुतदेवतायै प्रार्थना
कठिनविनशतात् श्रुतदेवते ! जिनपभक्तिमतः श्रुतदेऽध ते । 'विशदशासनगं वरमानवं प्रतिदिनं मंदिनं न रमानवम् ॥ ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org