________________
Corredतयः ] श्रीचतुर्विंशतिजिनानन्दस्तुतयः
૧૫૫ તેજ બને અને તે પણ મમતારૂપી ડાકણને દેશવટો આપ્યા બાદજ બની શકાય. સંપત્તિમાં તેમજ વિપત્તિમાં, નિન્દા થતી હોય કે સ્તુતિ થતી હોય, ત્યારે પણ સમભાવમાં વર્તવું એ તે. પુણ્યાત્માની બલિહારી છે. વિશેષમાં એવા પુણ્યાત્મા વિરલા છે. કનક અને ઉ૫લ (પત્થર), રાજા અને રંક, શત્રુ અને મિત્ર એ બધા ઉપર સમદષ્ટિ રાખવી એનું જ નામ પુરૂષાર્થ છે અને એથી શોભાયમાન એવા પવિત્ર પુણ્યશાળી પુરૂષએ પ્રકાશેલ પ્રવચનજ પ્રમાણભૂત છે.
अम्बिकादेव्याः स्तुति:
प्राप्ता प्रकाशमसमद्युतिभिार्नरस्त
ताराविभावसुमतोदमहारिबन्धा। भक्ताऽम्बिकाऽमरवशाऽवतु 'नेमि सार्वताराविभावसुमतो दमहारिबन्धा ॥ ८८ ॥ २२ ॥
वसन्त० विवरणम् अम्बिकानाम्नी अमरवशा-देवी असुमतः पाणिनः अवतु । अम्बिका किं०१ प्राप्ता । कं १ प्रकाशं-तेजः । प्रकाशं किं० १ असमद्युतिभिः-असाधारणप्रभाभिः निरस्ती-ध्वस्तौ ताराविभावमू-नक्षत्राग्नी येन तम् । पुनः किं० १ न सन्ति तोदः-पीडा महारयः-शत्रवो बन्धःकर्मबन्धश्च यस्याः सा । पुनः किं० १ भक्ता-भक्तिमती । क्व ? नेमिसार्वताराविभौ-नेमिजिनचन्द्रे । पुनः किं० १ दमेन-शमेन हारी-बन्धुरो बन्धो-देहो यस्याः सा ॥८॥
अन्वयः अ-सम-द्युतिभिः निरस्त-तारा-विभावसुं प्रकाशं प्राप्ता अ-तोद-महत्-अरि-बन्धा 'नोमि'-सार्व-तारा-विभौ भक्का दम-हारिन्-बन्धा 'अम्बिका' अमर-वशा असुमतः अवतु ।
શબ્દાર્થ प्राप्ता (धा० आप् ) प्राप्त ४२दा.
विभावसु-मनि. प्रकाशं ( मू० प्रकाश)-तने.
निरस्तताराविभावसुं-५२१त छ नक्षत्रो असमद्युतिभिः-मसाधा२९ तले
અને અગ્નિને જેણે એવા, तारा=नक्षत्र
बन्धन-ध. ૧ સરખા
“सम्पदि यस्य न हों, विपदि विषादो रणे च धीरत्वम् । तं भुवनत्रयतिलकं, जनयति जननी सुतं विरलम् ॥"-मार्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org