________________
Crieतुतयः] श्रीचतुर्विंशतिजिनानन्दस्तुतयः
૧૩૯ गौरीदेव्याः स्तुतिः
या दुर्धियामकृत दुष्कृतकर्ममुक्ता
उनालीकभञ्जनपराऽस्तमरालवाला । गत्याऽऽस्यमस्यतु तमस्तव गौर्यवन्ती
नालीकभं जन ! परास्तमरालबाला ॥ ८० ॥२०॥
-वसन्त०
विवरणम् हे जन ! सा गौरी-देवी तव तमः-पापं अस्यतु-दलयतु । गौरी किं कुर्वन्ती ? अवन्ती-धरन्ती । किं ? आस्य-वक्त्रम् । आस्यं किं० १ नालीकवद् भा-प्रभा यस्य तत् । गौरी किं० १ गत्या-गमनेन परास्ता-जिता मरालबाला-हंसी यया सा । सा का ? या-गौरी दुर्षियां-दुर्बुद्धीनां अस्तं-विनाशं अकृत-करोति स्म । या किं० १ दुष्कृतकर्मभिः-पापक्रियाभिः मुक्ता-वर्जिता । पुनः किं० १ अनालीकयो:-अज्ञानासत्ययोः भजनं-विनाशः तत्र परापरायणा । पुनः किं० १ अराला-चक्रा वाला:-केशाः यस्याः सा ॥ ८०॥
अन्वयः (हे) जन! या दुष्कृत-कर्मन-मुक्ता अन-अलीक-भजन-परा अराल-वाला (देवी) दुर्-धियां अस्तं अकृत, (सा) गत्या परास्त-मराल-चाला नालीक-भं आस्यं अवन्ती 'गौरी' तव तमः अस्यतु ।
શબ્દાર્થ दुर्धियां (मू० दुर्धी ) मुद्धिवाणाना. अस्तं ( मू० अस्त )-विसयने, विनाशने. अकृत( धा० कृ )=२ते हो.
अराल-isaमा. दुष्कृत पा५.
वालवाण, न्तत, २. कर्मन्य .
अरालवालाdisnा छ पाना मेवी. दुष्कृतकर्ममुक्ता=॥५मय या माथी भुत
गत्या (मू० गति ) गति 43. अलीक-असत्य, ई.
आस्यं ( मू. आस्य ) वहनने. भान-विनाश
तमः (मू० तमस् ) अज्ञानने. पर तत्५२. अनालीकभअनपरा अज्ञान भने असत्यना गौरी-गोश (वी). અંત આણવામાં તત્પર,
अवन्ती ( धा० अव् )=२९४ ४२नारी,
भवी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org