________________
Credतयः] श्रीचतुर्विंशतिजिनानन्दस्तुतयः
૧૨૭ चक्रधरादेव्याः स्तुतिः--
चञ्चद्विलोचनमरीचिचयाभिभूत___ सारङ्गता स्फटिकरोचितभालकान्ता । चक्र सतामवतु 'चक्रधरा' सुपर्ण सारं गता स्फटिकरोचितभालकान्ता ॥ ७२ ॥ १८ ॥
-वसन्त विवरणम् चक्रधरा देवी सतां-विज्ञानां चक्रं-वृन्दं अवतु-रक्षतु। चक्रधरा किं० १ चश्चद्विलोचनयो:लसन्नयनयोः मरीचिचयेन-प्रभाभरेण अभिभूता-परास्ता सारङ्गस्य-मृगस्य ता-लक्ष्मीः यया सा । पुनः किं० १ स्फटिकवत्-स्फटिकमणिवद् रोचितं यद् भालं-ललाटं तेन कान्ता-मनोहरा । पुनः किं० १ गता-याता । कं ? सुपर्ण-गरुडम् । सुपर्ण किं० १ सारं-सत्तमम् । पुनः किं० ? स्फटिन:-सर्पस्य करा:-प्रभाः तद्वदुचिता-योग्या भा-श्रीः येषां एतादृशा अलकान्ता:-केशान्ता यस्याः सा ॥७२॥
अन्वयः चश्चत्-विलोचन-मरीचि-चय-अमिभूत-सारङ्ग-ता स्फटिक-रोचित-भाल-कान्ता सारं सुपर्ण गता स्फटिन्-कर-उचित-भा-अलक-अन्ता 'चक्रधरा' सतां चक्रं अवतु ।
શબ્દાર્થ चश्चत् (धा० चञ्च)= शतु, हीपत. चक्रं (मू० चक्र) भंडसन, सहन. विलोचन सोयन, नेत्र, मांग.
अवतु (धा० अव् )=२क्षण ४२. मरीचि-प्रसा.
चक्रधरा-घरा (वी). चय-सभू.
सुपर्ण (मू० सुपर्ण)-३२. सारङ्ग-भृग, ७२१.
सारं (मू० सार)=(१) वियित्रqgf; (२) उत्तम. चञ्चद्विलोचनमरीचिचयाभिभूतसारङ्गता=1- गता (मू० गत )=आस थी . શમાન નેત્રની પ્રજાના સમૂહ વડે પરાભવ ! स्फटा-सापनी ३. પમાડ્યો છે મૃગની લક્ષમીને જેણે એવી. स्फटिन्सर्थ. स्फटिक-टि४ ( भ.)
कर नित. भालबाट, पाण.
अन्त-छेडी. स्फटिकरोचितभालकान्ता-२६८४ (मलिन स्फटिकरोचितभालकान्ता सपना प्रभार यो
જેમ દેદીપ્યમાન લલાટ વડે રમણીય. | 5 એવી શોભા છે જેના વાળના છેડાની તે.
१ 'सकक्ष में' इति मुद्रित-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org