________________
१७ श्रीकुन्थुजिनस्तुतयः अथ श्रीकुन्थुनाथस्य स्तुति:
मां 'कुन्थु'नाथ ! शमथावसथः प्रकृष्ट
स्थानं दमाय नय मोहनवारिराशेः । मध्येऽम्बुनाथतुलनां कलयन्ननल्पा
स्थानन्दमाय ! नयमोहनवारिराशेः ॥ ६५ ॥
-वसन्त०
विवरणम् हे कुन्थुनाथ ! त्वं मां प्रकृष्टस्थान-मोक्षं नय-प्रापय । कस्मै ? दमाय-दमनाय । कस्य ? मोहो-मौढ्यं स एव नवारिराशि:-नवीनवैरिसङ्घस्तस्य । त्वं किं० १ शमथस्य-शमस्य आवसथ:-स्थानम् । त्वं किं कुर्वन् ? कलयन्-धरन् । कां ? अम्बुनाथतुलना-घरुणसाम्यम् । क्व ? मध्ये । कस्य ? नय एव मोहन:-सुन्दरो वारिराशि:-सागरः तस्य । अनल्पा-महती या आस्था-संसत् तस्या आनन्दमाया-हर्षरमाया आय:-माप्तिः यस्मात् तत्सं० ॥६५॥
अन्वयः (हे) अनल्प-आस्था-आनन्द-मा-आय! 'कन्थ' नाथ ! शमथ-आवसथः नय-मोहनवारि-राशेः मध्ये अम्बु-नाथ-तुलनां कलयन् (त्वं) माह-नव-अरि-राशेः पमाय मां प्रकृष्टस्थानं नय।
શબ્દાર્થ कुन्थु हुन्थ(नाथ), सत्तरमा तीर्थ४२. दमाय (मू० दम) भनन भाटे. नाथ स्वाभी.
राशि-सभू. कुन्थुनाथ ! थुनाथ!
मोहनवारिराशेः-मज्ञान३५. नवीन शत्रुशमथ-म, शila.
सभूलना आवसथस्थ, स्थान.
अम्बु . शमथावसथः शमना स्थान(३५).
अम्बुनाथ=rmनो स्वामी, १३९१. प्रकृष्ट-उत्तम, भुज्य.
तुलना सहश्य, सरमाया, समानता. स्थान-धाम.
अम्बुनाथतुलना=१३नी समानताने. प्रकृष्ट स्थान-उत्तम धाम प्रति.
कलयन् (मू० कलयत् )=धा२५ ४२ता.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org