________________
निस्तुतयः ] निर्वाणीदेव्याः स्तुति:
श्री चतुर्विंशतिजिनानन्दस्तुतयः
श्रीआचिरेयचरणान्तिकसक्तचित्ता निर्वाणिनी रसनरोचितदेहकान्ता । शर्मणां पृथु विधेहि गृहं सुराणां
'निर्वाणि ' ! नीरसनरोचितदेह कान्ता ॥ ६४ ॥ १६ ॥
वसन्त •
विवरणम्
1
निर्वाण ! - निर्वाणीदेवि ! त्वं मां शर्मणां सुखानां गृहं-मन्दिरं विधेहि - कुरु । गृहं किं० १ पृथु - विशालम् । इह लोके । त्वं किं० १ सुराणां कान्ता-सुरी । पुनः किं० १ नीरसनराणां दरिद्रिणां उचितदा - योग्यप्रदा । पुनः किं० १ श्री आचिरेयचरणान्तिके - श्रीशान्तिनाथपदनिकटे सक्तं - लीनं चित्तं मनो यस्याः सा । पुनः किं० १ निर्वाणिनी - सुखिनी । पुनः किं० १ रसनेन - मेखळया रोचितं - शोभितं देहं वपुः तेन कान्ता - रमणीया ॥ ६४ ॥
अन्वयः
'निर्वाण' ! श्री - आचिरेय-चरण- अन्तिक-सक्त-चित्ता निर्वाणिनी रसन - रोचित-देहकान्ता नीरस -नर- उचित-दा सुराणां कान्ता ( त्वं ) मां इह शर्मणां पृथु गृहं विधेहि ।
શબ્દાર્થ
आचिरेय=अथिश विषय, अथिराना पुत्र, શાંતિનાથ.
चरण = पण.
अन्तिक=सभीयता, पासे पालु. सक्त ( धा० स ) =सीन, आसत. चित्त भन.
Jain Education International
श्रीआचिरेयचरणान्तिकसक्तचित्ता- श्रीशांतिનાથના ચરણની સમીપતાને વિષે લીન થયેલું છે મન જેનું એવી, faatformt=yun.
=sle-Awai, &'.
૧
૧૧૩
रसनरोचितदेहकान्ता=टि-भेला वडे सुशी
ભિત શરીરને લીધે રમણીય. शर्मणां (मू० शर्मन् ) = सुमोना. विधेहि ( धा० धा ) = ४२, तुं नाव. गृहं (मू०] गृह ) = धरने. सुराणां (मू० सुर ) = हेवाना. faraffor 1- Gaien (ZA)! नीरस = २स विनाना, निर्धन. नीरसनरोचितदा=निर्धन बनाने योग्य (वस्तु)
અર્પણુ કરનારી. कान्ता=प्रिया.
For Private & Personal Use Only
www.jainelibrary.org