________________
१३ श्रीविमलनाथ जिन स्तुतयः
अथ श्रीविमलनाथस्य स्तुति:
------
सिंहासने गतमुपान्तसमेतदेव
देवे हितं सकमलं 'विमलं ' विभासि । आनच यो जिनवरं लभते जनौघो
Jain Education International
देवहितं स कमलं विमलं विभासि ॥ ४९ ॥
- वसन्त ०
विवरणम्
सजनौघः कं सुखं लभते - प्राप्नोति । अलं - अत्यर्थम् । कं किं० ? देवैः ईहितंकाङ्क्षितम् । पुनः किं० १ विमलं- निर्मलम् । पुनः किं० १ विभासि - शोभनशीलम् । स कः ? यो जिनवरं आनर्च - अर्चति स्म । जिनवरं किं० १ विमलं - विमलनाथनामानम् । पुनः किं० १ गतं - प्राप्तम् । क्व ? सिंहासने - हेमपीठे । सिंहासने किं० १ उपान्ते-निकटे समेताः - समागताः देवदेवा - इन्द्रा यत्र तस्मिन् । जिनवरं किं० १ हितं - हितकारिणम् । पुनः किं० १ सह कमलैः वर्तते यस्तं यद्वा सश्रीकम् । सिंहासने किं० १ विशिष्टा भा-प्रभा यस्य तस्मिन् ॥ ४९ ॥
अन्वयः
यः जन- ओघः उपान्त - समेत - देव-देवे विभासि सिंहासने गतं हितं स - कमलं 'विमलं ' जिन - वरं आनर्च, सः देव- ईहितं विमलं विभासि के अलं लभते ।
શબ્દાર્થ
सिंहासने ( मू० सिंहासन ) = सिंहासनने विषे. गतं ( मू० गत ) = पाभेल. उपान्त = सभीय, नि४८. समेत ( धा० इ) = भावेस. देवराल.
देवदेव= देवना रान्त, न्द्र.
उपान्तसमेत देवदेवे =ेनी सभीपमां भाग्या
છે ઇન્દ્રો એવા.
हितं ( मू० हित ) = उदयाशुअरी..
कमल-भण.
सकमलं = (१) भज सहित; (२) लक्ष्मीथी
युक्त.
विमलं (मू' विमल )=विभा (नाथ) ने. भासन्ति
विभासि = विशेष अन्ति छेनी सेवा.
आनचे ( धा० अर्च् )=यूल री, अर्थन अर्यु. यः (मू० यद् ) =े.
जिनवरं ( मू० जिनवर ) = तीर्थ २.
For Private & Personal Use Only
www.jainelibrary.org