________________
[निनस्तुतयः ].
श्रीचतुर्विंशतिजिनानन्दस्तुतयः
૮૭
अर्थात्-व्या२शुवेत्ताओओ 'शास्' धातुने अनुशासन ( शिक्षा ) नो अर्थ वाथ गए थे। છે અને ‘ચૈ’ધાતુને સર્વ શબ્દવેત્તાઓએ પરિપાલનના અર્થમાં નિશ્ચિત કર્યાં છે. જેથી કરીને રાગ દ્વેષથી ઉદ્ધત મનવાળા ખનેલાને સદ્ધર્મને વિષે રૂડી રીતે અનુશાસન કરે છે અને દુ:ખમાંથી સમ્યક્ પ્રકારે મુક્ત કરે છે, તેથી કરીને શાસ્ત્રકારો તેને શાસ્ત્ર' કહે છે. આ ઉપરથી જોઈ શકાય છે કે જે શાસ્ત્ર' એ નામને ખરેખર લાયક હાય, તેના અભ્યાસ કરવાથી સંસારને છેલ્લી સલામ ભરી દેવાના વારા આવે, તેમાં શી નવાઈ ?
*
*
चण्डादेव्याः स्तुति:
भक्त्या यया यतिगणः समपूजि भिन्नचण्डेति कोऽमलकले ! वरशोभनाभे ! ।
पण्डामखण्डिततमां घटयाऽऽशु पुंसां
' चण्डे ' ! ऽतिकोमलकलेवरशोभनाभे ! ॥ ४८ ॥ १२ ॥
वसन्त०
विवरणम्
हे चण्डे ! - चण्डादेवि ! त्वं पुंसां नृणां पण्डां-धियं आशु शीघ्रं घटय-निष्पादय । पण्डां किं० १ अखण्डिततमां - अतिपूर्णाम् । ( देवि । किं० १) अति कोमलस्य - अतिसुकुमालस्य कलेवरस्य-वपुषः शोभना - कान्ता आमा-श्रीर्यस्याः तत्सं० । सा का ? यया - देव्या यतिगणःसाधुसङ्घः समपूजि - पूजितः । कया ? भक्त्या । यतिगणः किं० १ भिन्ना-दारिता चण्डा- - कर्कशा ईतिः - उपप्लवो येन सः । ( देवि ! किं० १ ) अमला - विशदा कला यस्याः तत्सं० । वरामुख्या शोभा - राढा यस्याः इदृग् नाभिर्यस्याः तत्सं० ॥ ४८ ॥
अन्वयः
यया भिन्न- चण्ड-ईति - कः यति-गणः भक्तया समपूजि, ( सा त्वं ) अमल - कले ! वरशोभ-नाभे ! अति- कोमल - कलेवर -शोभन-आभे ! चण्डे ! पुंसां अ- खण्डित-तमां पण्डां आशु घटय ।
भक्तया (मू० भक्ति) = लम्ति पूर्व, उपासना सहित. यया ( मू० यद् ) = थी.
यति=साधु, भुनि.
यति गणः साधुमोना सभुहाय, भुनि-वर्ग.
Jain Education International
શબ્દાર્થ
समपूजि (धा० पूज् ) = यूलये.. भिन्न ( धा० भिद् ) = विहारणु उरेल.
भिन्नचण्डेतिकः=विहार यूँ छे प्रथएउ उथद्रवानुमेवा
For Private & Personal Use Only
www.jainelibrary.org