________________
८४.
શ્રી ચતુર્વિશતિજિનાનન્દાસ્તુતયઃ [१२ श्री જિનેશ્વરની વાણીને પ્રભાવ
- આ કમાં જિનેશ્વરની વાણુને ઉપકાર કરનારી કહેવામાં આવી છે તે વાસ્તવિક છે, કેમકે સર્વનાં-જિનેશ્વરનાં-વીતરાગનાં-રાગ-દ્વેષને સંપૂર્ણ ક્ષય કરેલાંના વચનથી કંઈને પણ નુકસાન થાય ખરું કે? એવાં અમૃતમય વચનેમાં અપકારની ગબ્ધ પણ ક્યાંથી હોય? કદાચ જજ અગ્નિરૂપે પરિણમે, પરંતુ વીતરાગનાં વચને તે અપકારકારક કદાપિ નીવડે નહિ.
शास्त्रमहिमा
सोऽयं हिनस्ति सुकृती समवाप्य शास्त्र
विद्यातरो गवि भवं भक्तोदि तारम् । श्रोत्रैर्वचोऽमृतमधादिह सर्वभावविद् ! यातरोगविभवं भवतो दितारम् ॥ ४७ ॥
विवरणम् सोऽयं सुकृती-पुण्यवान् भव-संसारं हिनस्ति-निहन्ति । किं कृत्वा ! समवाय । किं ? शास्त्रविद्यातर-शास्त्रज्ञानबलम् । कस्या ? गवि-भुवि शास्त्रविद्यातरः कि१ भवतीदिभवविनाशि । पुनः किं० ? तारं-मनोज्ञम् । स कः ? यः सुकृती श्रोत्रै:-श्रवणैः भवती वचोडमृतं-त्वद्वाकसुधा अधात्-पिबति स्म । इह-लोके सर्वे भावाः-पदार्थाः तान् वेत्तीति तत्सं० । वचोऽमृतं किं० १ यातो-गतो रोगरूप(पो) विभवा-सम्पद् यस्मात् तेत् । पुनः किं १ दिनछिन्नं आरं-वैरिद्वन्दं येन तत् ॥ ४७ ॥
अन्वयः - इह सर्व-भाव-विद् ! (यः) भवतः यात-रोग विभवं वित-आरं वच:-अमृतं श्रोत्रै (इह ) अधात, सः अयं सुकृती भव-तोदि, तारं शास्त्र-विद्या-तरः गवि समवाप्य भवं (इहं ) हिनस्ति ।
શબ્દાર્થ सः (मू० तद् ) ते.
शास्त्र-शा, धर्भर्नु पवित्र yes, अयं (मू० इदम् )मा.
विद्या-ज्ञान हिनस्ति (धा हिंस् )नाशरेछ.
तरसम्म सुकृती (मू० सुकृतिन ) सारा अर्थ ४२नारी, शास्त्रविद्यातरः शाखना ज्ञान-सन. Yएयशाजी.
गवि (मू० गो)-पृथ्वीन वि. समवाप्य (धा० आपू)-प्रातरी. | भवं ( मू० भव)-सारमे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org