________________
७७
Corredit:]
श्रीचतुर्विंशतिजिनानन्दस्तुतयः प्रवचनपरिचय:
निर्वाणनिर्वृतिपुषां प्रचुरप्रमाद
मारं भवारिहरिणा सममागमेन । विद्वज्जनः परिचयं चिनुतां जिनानामारम्भवारिहरिणा सममागमेन ॥ ४३ ॥
-वसन्त० विवरणम् विद्वज्जनः-पण्डितजनो जिनाना आगमेन समं-जिनसिद्धान्तेन सह परिचयं-संगति चिनुतां-करोतु । जिनानां किं० १ निर्वाणनितिपुषां-मुक्तिशर्मपुषाम् । परिचयं किं० १ प्रचुरस्य-भूयसः प्रमादस्य मारो-मारणं यत्र तम् । आगपेन किं० १ भवारिहरिणा-संसारशत्रोः हरिः-विनाशो यस्मात् तेन । पुनः किं. १ आरम्भो-हिंसा सैव वारि-जलं तत्र हरिः-समीरणसमः तेन । पुनः किं० १ समा-समग्रा मा-श्रीः तस्या आगम:-आगमनं यत्र तेन ॥४३ ॥
अन्वयः विद्वस्-जनः निर्वाण-निवृति-पुषी जिनानां भव-अरि-हरिणा सम-मा-आगमेन, आरम्भवारि-हरिणा आगमेन समं प्रचुर-प्रमाद-मारं परिचयं चिनुताम् ।
શબ્દાર્થ निर्वाण=भुति, Ala.
सममागमेन-सभा भानुभागमन रेने निर्वृति-सुम.
विष सेवा पुष्पौष ४२.
विद्वस प९ित. निर्वाणनिर्वृतिपुषां=Algu सुमन Ye | विद्वज्जना=(१) विद्वान् मनुष्य, प९िडत ४२ना.
५३१; (२) वि . प्रचुर
परिचयं (मू० परिचय )=(१) सामान; प्रमाद= माहad, nauj.
(२) अभ्यासने, मार भ२९, विनाश.
जिनानां (मू० जिन ) तीर्थशना. प्रचुरप्रमादमारं-अत्यंत प्रभाहना विनाश छ हरि-(१) पवन; (२) सूर्य. જેને વિષે એવા.
आरम्भवारिहरिणा=(१) मा १३५४४ प्रति हरि-(१) विनाश; (२) यम,
પવનસમાના (૨) પાપમય આચરણરૂપી भवारिहरिणा=(१)संसा२३५ शत्रुना विनाश જલ પ્રતિ સૂર્યસમાન.
छे थी मे; (२) संसा२३५ी शत्रु समसाथ, પ્રતિ યમ(સમાન).
आगमेन (मू० आगम) सिद्धान्तनी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org