________________
७२
શ્રીચતુર્વિશતિજિનાનન્દસ્તુતયા [१० श्रीशीतस
બ્લેકાર્થ સિદ્ધાન્તની સ્તુતિ–
“હે આરમ્ભથી યુક્ત યુદ્ધરૂપી કુંજરના મદ-જલને વિષે સિંહ સમાન (અર્થાત્ જીવહિંસા, કંકાસ, કજીઆ વિગેરે દુર્ગુણેને નાશ કરનારા )! હે જૈન સિદ્ધાન્ત ! દાવાનલ જેવા દુશ્મનોના વિનાશક, વળી અક્ષરોથી યુકત તેમજ અનુપમ એવા તારા પઠનનું જે (પ્રાણુઓ) અહેનિશ થાન ધરે છે, તેમની કીર્તિ તે અમરોની સંધાતે અપ્સરાઓ (५५) आय छ."-36
अशोकादेव्याः स्तुतिः
. या भेजुषी जिनपदं न्यदधद् विशाला
__ पत्रं परागमधुरं विगतामशोकाम् । स्मेराननां सुजन ! भो स्मर तां सहस्रपत्रं परागमधुरं विगता भशोकाम् ॥४०॥१०॥
-वसन्त०
विवरणम् भो सुजन !-सज्जन ! तां अशोकां देवीं स्मर । अशोकां किंविशिष्ट ? विगतायाताम् । किं १ सहस्रपत्र-पद्मम् । सहस्रपत्रं किंविशिष्टं ? परागैः-रजोभिर्मधुरं-मनोज्ञम् । पुनः किंविशिष्टा ? स्मेरं-स्मितं आननं-मुखं यस्यास्ताम् । तां कां ? या देवी परागमस्यघरसिद्धान्तस्य धुरं-भारं न्यदधत्-धरति स्म । या किं० १ भेजुषी-श्रितवती । कं ? जिनपदंजिनचरणम् । जिनपदं किं० १ विशालापत्त्रं-पृथुविपत्तेः त्रायकम् । पुनः किं० १ विगतौ-नष्टौ आमशोको-रोगशुचौ यस्याः सकाशात् ताम् ॥ ४०॥
अन्वयः भोः सु-जन ! विशाल-आपद्-त्रं जिन-पदं भेजुषी या पर-आगम-धुरं न्यवधत्, तो विगत-आम-शोकां, स्मेर-आननां पराग--मधुरं सहस्र-पत्रं वि-गतां 'अशोका' स्मर ।
શબ્દાર્થ भेजुषी (धा० भज् )-मी , माश्रय दीधेदी. | त्रै-२क्षा ४२. जिनपदं तीर्थ४२ना य२४ने.
विशालापत्त्रं-मोटी मातभाथी गाना.. न्यदधत् (धा० धा)=२५५ ४२ती पी. पर-6त्तम.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org