________________ 8 श्रीचन्द्रप्रभाजनस्तुतयः अथ श्रीचन्द्रप्रभप्रभोः प्रार्थना---- पूज्यार्चितश्चतुरचित्तचकोरचक्र चन्द्र ! प्रभावभवनं दितमोहसारः / संसारसागरजले पुरुषं पतन्तं 'चन्द्रप्रभाव भवनन्दितमोहसारः // 29 // -वसन्त विवरणम् . हे चन्द्रप्रभ ! त्वं पुरुषं अव-रक्ष / त्वं किं. 1 पूज्यैः-अच्यः अचितो-महितः / चतुराणां-विदुषां चित्तानि-मनांसि तान्येष चकोसः तेषां चक्रे-पये चन्द्रसमः तत्सं० / त्वं किं० 1 प्रभावस्य-अनुभावस्य भवनं-गृहम् / पुनः किं० 1 दितं-भिन्न मोहस्य सारं-धनं येन सः / पुरुषं किं० 1 पतन्तं-मज्जन्तम् / क्व ? संसारसागरजले-भवाब्धिनीरे / त्वं किं० ? भवनन्दिसंसारवर्धकं यत् तमः-पापं तद् हन्तृ सारं-बलं यस्य सः॥२९॥ अन्वयः (हे) चतुर-चित्त-चकोर-चक्र-चन्द्र ! चन्द्रप्रभ ! पूज्य-अर्चितः, प्रभाव-भवनं, दितमोह-सारः, भव-नन्दिन-तमस-हन्-सारः (त्वं ) संसार-सागर-जले पतन्तं पुरुषं अव / શબ્દાર્થ पूज्यनीय, अन्नपात्र. प्रभावभवनं माहात्म्यना 35. अचिंत (धा० अ )-पूजये. पित (धा० दो )-14 नita ही नामेटा पूज्यार्चितः पूछनीय 43 पूmस. सार चतुरनyy. दितमोहसार:- नivथु छ भार३पी धन चित्त-मन. 20 वा. चकोर- 2 (५क्षी). सागर-समुद्र, हरियो. चक्र-समुहाय. जल=Dil. चन्द्र-यन्द्रभा. संसारसागरजले संस॥२३४ा समुद्रनापाणीभां. चतुरचित्तचकारचक्रचन्द्र!निघुना मन- पुरुष (मू० पुरुष )मनुष्यने. 35 य२-५३ प्रतियन्द्रमान समान! | पतन्तं (मू० पतत् )=4sता. Jain Education International For Private & Personal Use Only www.jainelibrary.org