________________ Correतुतयः ] श्रीचतुर्विंशतिजिनानन्दस्तुतयः जिनागमस्य स्तुति: गम्भीरशब्दभर ! गर्वितवादिघूक वीथीकृतान्तजनकोपम ! हारिशान्तिः / त्रायस्व मां जिनपतेः प्रवरापवर्ग वीथी कृतान्त ! जनकोपमहारिशान्तिः // 23 // विवरणम् हे जिनपतेः कृतान्त !-सिद्धान्त ! त्वं मां बायस्व-रक्ष / गम्भीरः शब्दानां भरः-समूहो यत्र तत्सं० / गर्विता-गर्ववती या वादिघूकानां वीथी-राजी तस्यां कृतान्तजनकस्य-रवेः उपमा यस्य तत्सं० / त्वं किंविशिष्टः ? हारिणी-रम्या शान्ति:-शिवं यस्मात् सः। पुनः किं०? प्रवराप्रधाना अपवर्गस्य-मोक्षस्य वीथी-मार्गः / पुनः किं ? जनानां कोपरूपमहारे-शत्रो शान्तिः-शमनं यस्मिन् सः // 23 // अन्वयः (हे) गम्भीर-शब्द-भर! गर्वित-वादिन्-घूक-बीथी-कृतान्तजनक-उपम! जिन-पतेः कृतान्त! हारिन्-शान्तिः, प्रवर-अपवर्ग-चीथी, जन-कोप-महत्-अरि-शान्तिः (त्वं) मा त्रायस्व / શબ્દાર્થ गम्भीर=मी. | गर्वितवादिघूकवीथीकृतान्तजनकोपम != . शब्द-श. ગર્વિષ્ટ વાદીરૂપ ઘુવડની શ્રેણિ પ્રતિ भरसभू. સૂર્યની ઉપમાવાળા! गम्भारशब्दभर !=iel2 Aण्डोनी समूह छ हारिन् भना२, २भ्य. विष सेवा (सं.) शान्तिक्ष्याय. गर्वितगारी, गर्विष्ट, मलिभानी. हारिशान्तिः भना 2 या छ यी सव. वादिनबाही. प्रायस्व (धा० त्रै)तु परियासन 72. घूक-धूप. मां (मू० अस्मद् ) भने. वीथीति , 2. पति-स्वाभी, नाथ. कृतान्त-यम. जिनपतेनिश्वना, तीर्थ४२१. जनक-पिता, मा५. प्रवर उत्तम. कृतान्तजनक-यम-पिता, सूर्य. अपवर्ग-भाक्ष. उपमा उपभा. | वीथी मार्ग, स्त Jain Education International For Private & Personal Use Only www.jainelibrary.org