________________
શ્રી ચતુર્વિશતિજિનાનન્દસ્તુતયઃ [५ श्रीसुमतिઅંધકારને (દૂર કરવામાં) સૂર્યસમાન એવી તેમજ પર્વતના આકાર જેવી રેખાલક્ષણે કરી શોભાયમાન છે ચરણો જેમનાં એવા તથા કલ્યાણકારી એવા જિન વડે રચાયેલી [ અર્થાત જિને પ્રરૂપેલી ] એવી વાણુને હે માનવ! તું હૃદયમાં ધારણ કર”—૧૯
श्रीकालीदेव्या नुति:
उद्यद्गदा मृगमदाविलकज्जलाङ्क
काली सुरीतिमतिरा जितराजदन्ता । मुष्णातु मर्मजननीमनिशं मुनीनां - काली सुरीतिमतिराजितराजदन्ता ॥ २० ॥ ५ ॥
-वसन्त
विवरणम् ___ काली सुरी-कालीनाम्नी देवी मुनीना इति-उपप्लवं मुष्णातु-स्यतु । अनिश-नित्यम् । काली किंविशिष्टा ? उद्यन्ती-दीप्यन्ती गदा-पहरणं यस्याः सा। पुनः किं० १ मृगमदेनकस्तूर्या आविलं-आक्तं कज्जलाई-अञ्जनचिह्नं तद्वत काली-श्यामवर्णा । पुन: कि ? शोभना रीतिः-मर्यादा यत्र ईदृशी मति रातीति तथा । पुनः किं. १ जितो-विनाशितो राजताउत्तमानां अन्तो-मरणं यया सा । ईति किं ? मर्मजननी-मर्मकरीम् । काली किं०१ अतिराः जितौ-अतिशोभिती राजदन्तौ-मध्यदन्तौ यस्याः सा ॥२०॥
अन्वयः उद्यत्-गदा, मृग-मद-आविल-कजल-अङ्क-काली, सु-रीति-मति-रा, जित-राजत्अन्ता, अति-राजित-राजन-चन्ता काली सुरी मुनीनां मर्मन्-जननी ईति अनिशं मुष्णातु ।
शब्दार्थ उद्यत् (धा० या ) शमान.
| अङ्क-धि-. गदा-ह.
काली-श्याम उद्यद्गदा-प्रशमान छ महानी मेवी.
मृगमदाविलकज्जलाङ्ककाली=स्तूरीथा सित मृग-२६.
એવા કાજલના ચિહ્ન જેવી શ્યામવર્ણ, मृगमदस्तूरी आविलव्यात.
रीति-सीमा, भा. कज्जल .
मति-मुद्धि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org