________________
१८२
पार्श्व-भक्तामरम्
[श्रीपार्थ
શબ્દાર્થ इत्थं- प्रमाणे
करोति (धाकृ) . जिनसामान्यवती.
इष्ट (धा० इप) , वांछित. इन्द्र-त्तमतावाय श६.
अर्थ-पहाथ. गुण-गुए.
साधन-साधन,पाय. संस्तुति-सुनहर २तुति, प्रशंसा.
पर-तत्५२. जिनेन्द्रगुणसंस्तुति-मिनेश्वरना गुगीनी स्तुतिने. इष्टार्थसाधनपरा-4iछित अर्थना साधनमा त५२. अद्भुत-माश्चर्य जारी.
परिवर्धमाना ( मू० परिवर्धमान ) ती ती. अर्थ-अर्थ, भता.
तं (मू० तद् )-तेने. अद्भुतार्थी मनुत छे अर्थनी पी.
मान-गवं. श्रुत्वा (धा० श्रु)-सालणाने.
तुङ्ग-यो. नरः (मू० नर )-मनुष्य.
मानतुड़ ग या , श्रवण-४, आन.
अवशा (मू० अवश )-२१तंत्र. भूषणता भूषाप, ससंघरप .
समुपैति ( धा० इ) सभी५ आवे छे. श्रवणभूषणता४ीना मसं.२५णाने.
लक्ष्मीः ( मू० लक्ष्मी )=सक्षमी.
આ પ્રમાણે આશ્ચર્યજનક અર્થવાળી જિનેશ્વરના ગુણોની સુન્દર સ્તુતિને શ્રવણ કરીને તેને જે નર કર્ણના અલંકારરૂપ બનાવે છે, માનથી ઉન્નત પુરૂષની સમીપ લમી શીધ્ર यावे छ.”–४४
एवं श्री मानतुङ्गी' कृतिरतिरुचिरा सत्समस्यापदैस्तैः __सन्दृब्धा 'पार्श्व'नाथस्तुतिरसमिलिताऽऽनन्दसन्दोहसारा। श्रीमच्छ्रीपाठकानां गुरुतर विनया'द्य प्रमोदा'भिधानां
शिष्येण प्राप्य सेवां 'विनय'पदयुजा 'लाभ'नाम्ना सुखेन ॥४५॥ इति श्रीभक्तामरस्तोत्रस्य समस्याबन्धरचना पूर्णतां प्रापिता पं०विनयलाभगणिना ॥ ॥श्रीः॥ श्रीः ॥ श्रीरस्तु लेखकपाठकयोः ॥
अन्वयः एवं गुरु-तर-विनय-आद्य-प्रमोद-अभिधानां श्रीमत्-श्री-पाठकानां सेवां विनय-पद-युजा लाभ-नाम्ना शिष्येण सुखेन अति-रुचिरा आनन्द-सन्दोह-सारा श्री-मानतुङ्गी कृतिः तैः सत्-समस्यापदैः पार्श्व-नाथ-स्तुति-रस-मिलिता सन्दब्धा ।
શબ્દાર્થ एवं-माप्रमाणे
श्रीमानती श्रीमानसंधी. श्रीमानवायॐ श६.
कृतिः (मू० कृति)-ति, स्यना. मानतुझी-मानतुंग (सूरि )वाणी, साताभर- | अति-मधिरतावायः सव्यय. તેત્રના કર્તાએ રચેલી.
रुचिर-मनोह२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org