SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ मताभ२]] श्रीविनयलाभगणिगुम्फितम् १८१ अन्वयः (हे नाथ ! ) यः मतिमान् तावक इमं स्तवं अधीते, तस्य दन्ती ( ? )-मृग-अरि-दव-वह्निभुजङ्ग-युद्ध-वारि-शि-दुष्ट-गद-बन्धन-जं भय-ओघं अन्तरङ्गं दुःख-जालं अपि नश्यति । શબ્દાર્થ दन्तिन-हाथी. बन्धनजंहाथी, सिड, वानस, स५, युद्ध, समुद्र, मृग-६२९. દુષ્ટ રેગ અને કારાગૃહથી ઉત્પન્ન થતા. अरि-शत्रु. भय-सम,मी. मृगारि-२नो शत्रु, सिंह ओघ-समूह दव-पन. भयोघं-मयतो सभूख. वहि-अभि, भाग तस्य (मू० तद्)-तेनु. दववाहि-पानस अन्तरङ्गं (मू० अन्तरङ्ग) आन्तरिक भुजङ्ग-स, सा५. अपि-पy. युद्धसंग्राम, सा. नश्यति (धा० नश् )-नाश पामे छ. वारि . दुःख-दुः५, पी. ईशनाथ. जाल-समुहम. वारीश-नो स्वामी, समु. दुःखजालं-दु:मना समुहाय. दुष्ट-हुए, पराम यः (मू० यद् ) . गद-रोग, व्याधि. तावकं (मू• तावक )ता. बन्धन पंधन, ६मानु. स्तवं (मू० स्तव)-२तात्रने. इमं (मू० इदम् )-241. ज-उत्पत्ति. मतिमान् (मू० मतिमत् ) भुद्धिशाणा. दन्ती(?)मृगारिदववद्विभुजङ्गयुद्धवारीशदुष्टगद- | अधीते (धाइ)=4441 3रे छ, भएरो छे. પધાર્થ " (डे नाय !) २ युद्धिशाणी ( भानव ) तामा स्तोत्रनो पारे , तेना हाथी, सिंड, वानस, सर्प, संग्राम, समुद्र, हुट ।। भने अराथी उत्पन्न यतो भयनी समूह (तमन) आन्तरिक्ष मोनो समुदाय पण नाश पामे छ."-४७ इत्थं जिनेन्द्रगुणसंस्तुतिमद्भुतार्थी श्रुत्वा नरः श्रवणभूषणतां करोति । इष्टार्थसाधनपरा परिवर्धमाना तं मानतुड़मवशा समुपैति लक्ष्मीः ॥४४॥ अन्वयः इत्थं अदभुत-अर्थी जिन-इन्द्र-गुण-संस्तुति श्रुत्वा ( तां यः ) नरः श्रवण-भूषणतां करोति, तं मान-तुझं इट-अर्थ-साधन-परा परिवर्धमाना अ-वशा लक्ष्मी समुपैति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy