________________
मताभ२]]
श्रीविनयलाभगणिगुम्फितम्
१८१
अन्वयः (हे नाथ ! ) यः मतिमान् तावक इमं स्तवं अधीते, तस्य दन्ती ( ? )-मृग-अरि-दव-वह्निभुजङ्ग-युद्ध-वारि-शि-दुष्ट-गद-बन्धन-जं भय-ओघं अन्तरङ्गं दुःख-जालं अपि नश्यति ।
શબ્દાર્થ दन्तिन-हाथी.
बन्धनजंहाथी, सिड, वानस, स५, युद्ध, समुद्र, मृग-६२९.
દુષ્ટ રેગ અને કારાગૃહથી ઉત્પન્ન થતા. अरि-शत्रु.
भय-सम,मी. मृगारि-२नो शत्रु, सिंह
ओघ-समूह दव-पन.
भयोघं-मयतो सभूख. वहि-अभि, भाग
तस्य (मू० तद्)-तेनु. दववाहि-पानस
अन्तरङ्गं (मू० अन्तरङ्ग) आन्तरिक भुजङ्ग-स, सा५.
अपि-पy. युद्धसंग्राम, सा.
नश्यति (धा० नश् )-नाश पामे छ. वारि .
दुःख-दुः५, पी. ईशनाथ.
जाल-समुहम. वारीश-नो स्वामी, समु.
दुःखजालं-दु:मना समुहाय. दुष्ट-हुए, पराम
यः (मू० यद् ) . गद-रोग, व्याधि.
तावकं (मू• तावक )ता. बन्धन पंधन, ६मानु.
स्तवं (मू० स्तव)-२तात्रने.
इमं (मू० इदम् )-241. ज-उत्पत्ति.
मतिमान् (मू० मतिमत् ) भुद्धिशाणा. दन्ती(?)मृगारिदववद्विभुजङ्गयुद्धवारीशदुष्टगद- | अधीते (धाइ)=4441 3रे छ, भएरो छे.
પધાર્થ
" (डे नाय !) २ युद्धिशाणी ( भानव ) तामा स्तोत्रनो पारे , तेना हाथी, सिंड, वानस, सर्प, संग्राम, समुद्र, हुट ।। भने अराथी उत्पन्न यतो भयनी समूह (तमन) आन्तरिक्ष मोनो समुदाय पण नाश पामे छ."-४७
इत्थं जिनेन्द्रगुणसंस्तुतिमद्भुतार्थी
श्रुत्वा नरः श्रवणभूषणतां करोति । इष्टार्थसाधनपरा परिवर्धमाना तं मानतुड़मवशा समुपैति लक्ष्मीः ॥४४॥
अन्वयः इत्थं अदभुत-अर्थी जिन-इन्द्र-गुण-संस्तुति श्रुत्वा ( तां यः ) नरः श्रवण-भूषणतां करोति, तं मान-तुझं इट-अर्थ-साधन-परा परिवर्धमाना अ-वशा लक्ष्मी समुपैति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org