________________
સ્પષ્ટીકરણમાં સાધનરૂપ ગ્રન્થોની સૂચી जैनप्रन्थाः
प्रणेतारः पार्श्वनाथप्रातिहार्यस्तोत्रम्
श्रीजिनप्रभसूरिः सिन्दूरप्रकरः (सूक्तमुक्तावली)
शतार्थिकश्रीसोमप्रभमूरिः जिनशतकम्
श्रीसमन्तभद्रसूरिः शब्दरत्नाकरः
श्रीसाधुसुन्दरगणिः वैद्यकहितोपदेशः
श्रीकण्ठमूरिः लोकप्रकाशः
श्रीविनयविजयगणिः कल्पसूत्रवृत्तिः (सुबोधिका ) શ્રીપાલ રાજાને રાસ
શ્રીવિનયવિજયગણિ अजैनग्रन्थाः
प्रणेतारः भागवतपुराणम्
श्रीवेदव्यासः स्कान्दपुराणम् तैत्तिरीयारण्यकम् अथर्ववेदः सारस्वतव्याकरणम्
श्रीअनुभूतिस्वरूपाचार्यः वृत्तरत्नाकरः
भट्टश्रीकेदारः विश्वकोशः
श्रीविश्वमुनीशः शिशुपालवधः
महाकविश्रीमाघः शिशुपालवधटीका
श्रीमल्लिनाथमूरिः उद्धवदूतः
श्रीमाधवः शिवमहिम्नःस्तोत्रम्
श्रीपुष्पदन्तः શબ્દચિતામણિ (સરકૃત–ગુજરાતી શબ્દકોષ) સવાઈલાલ વિ. છોટાલાલ વોરા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org