SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ ૧૫૮ पार्श्व-भक्तामरम् [श्रीपा अन्वयः सस्मिन् दुष्क्रम-चप्र-कल्पे चश्चत्-तमाल-दल-कजल-नील-भासि निर्-रन्ध्र-सन्तमसि रवेः पयोधर-पार्श्व-वर्ति बिम्ब इव त्वदीयं परमं वदनं विभाति । શબ્દાથે चञ्चत् (धा० चञ्च् ) खासतुं. कल्प%समान. तमाल-तमास, मेजतर्नु 3. दुष्क्रमवप्रकल्पे-:मे ४२२ मामय ४२१५५ दल=(१) पत्र; (२) समूह. तेवा गाना था. कजल%3D10. तस्मिन् (मू. तद् )-तेने विषे. नील-श्याम. विभाति (धा० भा)-विशेष अशे छे. भास्=न्ति. वदनं (मू० वदन)-पहन, भुम. चञ्चत्तमालदलकजलनीलभासि-खासता तमासना परमं (मू० परम )=उत्तम. દલ તેમજ કાજલના જેવી નીલ,કાતિ છે જેની એવા. त्वदीयं (मू. त्वदीय)-ता३. निर-अमावसूय श६. बिम्ब (मू० विम्ब )भए७१. रन्ध्र-छिद्र. रवेः (मू• रवि )सूर्यना. इव-म. सन्तमस्- अघ२. पयोधर-भेव. नीरन्ध्रसन्तमसि-छिद्र दिनाना |८ संघारने विषे. पार्श्वमा. दुष्कम-:मेरीने मामए) ४२२५ ते. वर्तिन-रनार. वप्र-ग. पयोधरपार्श्ववर्ति भेधनी समीप रहना२. પદાર્થ તે દુ:ખે કરીને આક્રમણ કરી શકાય એવા ગઢના જેવા તથા વળી હાલતા તમાલના દલના તેમજ કાજલના જેવી નીલ કાન્તિવાળા એવા તેમજ છિદ્રરહિત એવા ગાઢ અંધકારમાં સૂર્યના મધની સમીપ રહેલા મણ્ડળની જેમ તારું ઉત્તમ મુખ અધિક શમે છે.”—૨૮ धर्मध्वजोपरि लसत्कनकस्य कुम्भं त्वत्प्रातिहार्यजनितं सुजनाः समीक्ष्य । तुल्योपमां विदधतीति किमु ग्रबिम्बं तुङोदयाद्रिशिरसीव सहस्ररश्मेः ॥ २९ ॥ अन्वयः धर्म-ध्वज-उपरि लसत्-कनकस्य त्वत्-प्रातिहार्य-जनितं कुम्भं समीक्ष्य सु-जनाः तुग.-उदयअद्रि-शिरसि सहस्र-रश्मेः कत्-उग्र-बिम्बं इव इति तुल्य-उपमां विदधति । શબ્દાર્થ धर्म-धर्म. लसत् (धा० लस् ) प्रधशतुं. ध्वजम्पावटी. कनक-सुवष्णु, सोनु. उपरि- २. लसत्कनकस्य-शता सोनाना. धर्मध्वजोपरि धर्म-पता ५२. कुम्भं (मू• कुम्भ )-मने. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy