________________
साताभर]
श्रीलाभविनयगणिगुम्फितं
૧૨૫
नाथ ! त्वदीयगुणसंस्तवनं चिकीर्षु
लप्स्ये विदग्धजनहास्यपदं विमोहात् । मूढाहते मुकुरमध्यगातस्य बिम्बमन्यः क इच्छति जनः सहसा ग्रहीतुम् ? ॥ ३॥
अन्वयः (हे ) नाथ ! त्वदीय-गुण-संस्तवनं चिकीर्षुः ( अहं ) विमोहात् विदग्ध-जन-हास्य-पदं लप्स्ये, ( यतः ) मूढात् ऋते कः अन्यः जनः मुकुर-मध्य-गतअस्य बिम्बं सहसा ग्रहीतुं इच्छति ?।
શબ્દાથે ગત-આર્ય नाथ । ( मू० नाथ )-डे अनु!
मूढात् ( मू० मूढ )-भूमना. त्वदीय-तारा.
ऋते-सिवाय. गुण-गुए.
मुकुर-माइश, पं. संस्तवन-सतन, प्रशंसा.
मध्य-क्या भाग. त्वदीयगुणसंस्तवनं-ता। गुशाना सतनने. गत (धा० गम् ) गयेस. चिकीर्षः (धा. कृ)२पानी नापाणी. मुकुरमध्यगतस्य पाना मध्यमा गयेसा. लपस्ये (धा. लम् ) पानीश,
અસ્પબિમ્બ= મુખમડળને विदग्ध परित, यतुर.
अन्यः (मू० अन्य )-भीले. जन-गन, मो.
कः (मू० किम् )=ो. हास्या२य.
इच्छति (धा० इष् ) . पद-स्थान.
जनः (मू० जन ) मनुष्य. विदग्धजनहास्यपदं-यतुर नगनना हारयना स्थानने. सहसा-मेम. विमोहात् (मू० विमोह ) विशेष मानने लीधे. | ग्रहीतुं (धा० ग्रह )=५४पाने.
वार्थ “હે પ્રભુ ! તારા ગુણોનું સંકીર્તન કરવાની અભિલાષાવાળો હું અતિશય અજ્ઞાનને લીધે ચતુર જનોના હાસ્યના સ્થાનને પામીશ. (કેમકે) મૂર્ખ સિવાય કે અન્ય મનુષ્ય દર્પણના मध्यने प्राप्त थयेता भुपमएडगने म हुए ७२१॥ ४२ !"-3
कश्चिद् विपश्चिदिह नो जगति प्रभूष्णु
यस्त्वद्गुणौघगणनां प्रकटीकरोति । को लश्येद् गगनमाशु पदैः प्रसह्य ?
को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ? ॥ ४ ॥ १ गतेन्दुबिम्ब'- 'गतार्कविम्ब- वेति प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org