________________
सरस्वती-भक्तामरम्
[ सरस्वती(ब्राहया वाग्वैभवं कुण्डलयोः कान्तिश्च )
वाग्वैभवं विजयते न यथेतरस्या
'ब्राह्मि !' प्रकामरचनारुचिरं तथा ते । ताडकयोस्तव गभस्तिरतीन्दुभान्वोस्तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ? ॥ ३३ ॥
टीका हे ब्राझि ! ब्रह्मणोऽपत्यं स्त्री ब्राह्मी तत्सम्बोधनं हे ब्रामि! ते-तव 'वाग्वैभव' वाचा-वाणीनां विभोरिदं वैभवं-महत्त्वं यत् तद् वाग्वैभवं यथा विजयते सर्वोत्कृष्टत्वेन प्रवर्तते । 'विपराभ्यां जेरात्' विजयते इति (आत्मने)पदम् । तथा तत्तुल्यं वाग्वैभवं इतरस्या अन्यस्या न विजयते न सुतरां भासते इत्यर्थः । किविशिष्टं वाग्वैभवं ? 'प्रकामरचनारुचिरं' प्रकामम्-अत्यर्थ रचनाभिः रुचिरं मनोहरं प्रकामरचनारुचिरम् । पुनरपि-निश्चयेन हे ब्राह्मि ! तव ताडकयोः-कुण्डलयोः गभस्तिःकान्तिः याग विजयते, विकाशिनः-समुदितस्य ग्रहाणस्य-नक्षत्रसमूहम्य तादृक् कान्तिः-दीप्तिः कुतः विजयते ? ने सुतरां भासते, हीनत्वादित्यर्थः। किंविशिष्टयोः ताडङ्कयोः ? ' अतीन्दुभान्वोः' अतिक्रान्तौ इन्दुभानू-चन्द्रसूयौँ यौ तौ अतीन्दुभानू तयोः अतीन्दुभान्वोः, शशिरविभ्यामधिककान्त्योरिति भावः ॥ ३३ ॥
अन्वयः (हे ) ब्राह्मि ! यथा ते प्रकाम-रचना-रुचिरं वाच-विभवं विजयते, तथा इतरस्याः न । (याक्) तव अति-इन्दु-भान्वोः ताडङ्कयोः गभस्तिः (अस्ति ), तादृक् विकाशिनः अपि ग्रह-गणस्य कुतः ? ।
શબ્દાથે वाच-बाएी.
ताडकयोः ( मू० ताडङ्क)-भूषणोनी, १९४ानी. वैभवभव.
तव (मू० युष्मद् )ता. वाग्वैभवं-वाशीमार्नु भलत्य.
गभस्तिः ( मू० गभस्ति )न्ति, श. विजयते (धा. जि)-विनय पते छे.
अति-मतिमयतावाय अव्यय. नम्नलि.
इन्दु-ययथाम.
भानु-सूर्य. इतरस्याः (मू० इतरा)-मन्यन.
अतीन्दुभान्वोः अतिम युछ य-द्र भने सूर्यन ब्राह्मि! (मू० ब्राह्मी)श्राझी!
ऐ मेवां. प्रकाम-अत्यंत.
तारक ( मू० तादृश् )-तेथी. रचना२यना.
कुतः यथा. रुचिर-मनाह२.
ग्रह . प्रकामरचनारुचिर-२यना 43 सत्यत भन२.
ग्रहगणस्य-असाना समायनी. तथा-तम.
विकाशिनः ( मूविकाशिन् )-मां सावला. ते (मू. युष्मद् )-तारे.
अपि-(1) निश्याय १८५५; (२) ५. १ . विपराम्यां जेः' इति पाणिनीये ( अ० १, पा० ३, सू० १९) सारस्वते ( सू० ११४१ ) च । . 'मतग भासते न हीन.' इति ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org