________________
वीरभक्तामरम् ]
વીરભક્તામર
૫૧
શબ્દાર્થ यादृक्-जे.
यथाभ. सुखं (मू० सुख)सुभ.
सुर-हे. भवति (धा. भू )याय छे.
मणिरत्न. ते ( मू० युष्मद् )=ता.
सुरमणौ-चिन्तामणि चरणे (मू०चरण )-५६, ५.
भवति ( धा० भू )=याय छे. अत्र-महिमा.
प्रमोद (मू. प्रमोद ) . दृष्टे ( मू० दृष्ट )-नेयेस.
एवं-या प्रमा, मेम. तादृक्-ते.
तु-विशेषतापाय अव्य५. पर-सन्य.
काचय. ऋभु-प.
शकल=31, १४.. वदन-भु५.
काचशकले-आयने ५४. पर वदने अन्य हेर्नु भुम.
किरण-ठि२५. नम्नलि.
आकुल-व्यात. देहभाजां ( मू० देहभाउ )=शरी२५॥२वोने. किरणाकुले-२ि0 व्याप्त. प्राप्ते (मू० प्राप्त ) भणे.
अपि-प.
કાર્ય પ્રભુના ચરણ-દર્શનને પ્રભાવ–
- “(હે આ અવસર્પિણી કાલમાં થઈ ગયેલા અંતિમ જિનેશ્વર !) જ્યારે અત્ર તારા ચરણના દર્શન થાય છે, ત્યારે પ્રાણુઓને જેટલું સુખ થાય છે, તેટલું અન્ય દેવના વદનના પણ દર્શનથી થતું નથી. (પરંતુ આ હકીકત યથાર્થ છે, કેમકે) સુર-મણિ મળવાથી જે આનંદ થાય છે તે जि२४॥ व्यास (अर्थात् यस्यन्ति ) मेपो आयने । भगवायी थी नथी."-२०
भक्तो भगवत्सेवा प्रार्थयन्नाह
एवं प्रसीद जिन ! येन सदा भवेऽत्र
त्वच्छासन लगति मे सुमनोहरं च । त्वत्सेवको भवति यः स जनो मदीय कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥ २१ ॥
टीका __ हे जिन ! त्वमेवं प्रसीद-प्रसन्नो भव येनात्र भवे सदा-सर्वदा मे मम त्वच्छासनं त्वदाज्ञा सुमनोहरं लगति । च-पुनर्हे नाथ ! यस्त्वत्सेवको भवति स कश्चिन्जनो मदीयं मनो भवान्तरेऽपि हरति, भवान्तरे त्वत्सेवको मम मनोहरो लगतीत्यर्थः ॥ २१ ॥
अन्वयः (हे ) जिन ! ( त्वं ) एवं प्रसीद येन अत्र मवे सदा त्वत्-शासनं मे सु-मनोहरं लगति, नाथ । यः च त्वत्-सेवकः भवति, स कश्चित् जना भवान्तरे अपि मदीयं मना हरति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org