________________
वीरभक्तामरम् ]
વીરભક્તામર
११
વીર પ્રભુની વીરતા તેા જાણે તે તેમનો જન્મ-સિદ્ધ હુક નહિ હાય એમ લાગે છે. કેમકે તેમના જન્માત્સવના સમયે ઇન્દ્ર જ્યારે જલાભિષેક કરતા ખેંચાયા, ત્યારે તે પ્રભુએ પોતાના ડાબા પગના અંગુઠા વડે મેરૂ પર્વત કંપાવી પેાતાનું પરાક્રમ પ્રદર્શિત કર્યું હતું. તે ઉપરાંત આપણે ઉપર જોઇ ગયા તેમ આમલકી ક્રીડાર્દિક પ્રસંગે પણ તેમણે તેમનું વીરત્વ પૂરવાર કરી मताव्यं हुतुं. साथी मरीने खेभने 'वीर' 'हेवा ते तो न्याय्य गायन. अरे तेमने 'महावीर ' કહેવામાં આવે, તા તે પણ ખોટુ નથી. શ્રુતકેવલી શ્રીમાન્ ભદ્રબાહુરવામી પણ કહે છે કે—
"अयले भयभेरवाणं, परीस होवसग्गाणं खन्तिखमे परिमाणं पालए धीमं अरतिरतिसहे दविए वीरियसंपन्ने देवेहि से णाम कयं समणे भगवं महावीरे" ? ॥
—પસૂત્ર, સૂ॰ ૧૦૮
अथ चतुर्थकाव्येन श्रीभगवतो विद्याधिक्यमाह - शक्रेण पृष्टमखिलं त्वमुवथ यत् तद्
जैनेन्द्रसंज्ञकमिहाजनि शब्दशास्त्रम् । तस्यापि पारमुपयाति न कोऽपि बुद्धया को वा तरी तुमलमम्बुनिधिं भुजाभ्याम् ? ॥ ४ ॥ टीका
हे वीर ! लेखशालाग्रहणावसरे शक्रेण इन्द्रेण पृष्टं अखिलं समस्तं यत् त्वमुवक्थ- सदुत्तराणि ऊचिवान्, तदिह-अस्मिन् लोके जैनेन्द्रसंज्ञकं शब्दशास्त्रं व्याकरणमजनि - जातम् । जिनवेन्द्रश्व तौ देवते अस्येति जैनेन्द्रम् । इन्द्रचन्द्रः काशिकृत्स्नेत्य ( त्याद्य )ष्ट महावैयाकरणाः, तैस्तैः कृतं तन्नामकं व्याकरणं अजनि - समुत्पन्नमित्यर्थः । कोऽपि जनस्तस्यापि शब्दशास्त्रस्य पारं बुद्धया नोपयाति, गहनार्थत्वात् । उक्तमर्थमर्थान्तरन्यासेन द्रढयति-वेति पक्षान्तरे, अम्बुनिधि - समुद्रं भुजाभ्यां तरीतुं कः [क्षमः ] अलं - कः समर्थः १ न कोऽपीत्यर्थः ॥ ४ ॥
अन्वयः
शक्रेण पृष्टं अखिलं यत् त्वं उवक्थ, तद् इह जैनेन्द्र-संज्ञकं शब्द-शास्त्रं अजनि; तस्य अपि पारं कः अपि बुद्धया न उपयाति ( यतः ) कः वा भुजाभ्यां अम्बु-निधि तरीतुं अलम् ? |
१ अचलो भयभैरवयोः परीषहोपसर्गाणां क्षान्तिक्षमः प्रतिमानां पालकः धीमान् अरतिरतिसहः द्रव्यं वीर्यसंपन्नः देवैः तस्य नाम कृतं श्रमणो भगवान् महावीरः ।
૨ સરખાવે। શ્રીભગવતીના પ્રથમ શતકના પ્રથમ ઉદ્દેશના પાંચમા સૂત્ર ઉપરની શ્રીઅભયદેવસૂરિષ્કૃત
वृत्ति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.