________________
नेमिभक्तामरम्
वक्ष्यन्ति मोहिततरा इति कामरूपो
दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥ १६ ॥ त्वद्ध्यानभाज्यपि पुनर्मयि नो गताया
मिष्टार्थबाधकबृहविरहान्धकारम् । सद्धर्मधाम्नि सहजोद्यमधौतदोषः
सूर्यातिशायिमहिमाऽसि मुनीन्द्रलोके ॥ १७ ॥ वक्त्रं जिनात्र वसतः प्रणिधानभाजो
विश्वासतो मृगशिशुव्रजचुम्बितं सत् । संदृश्यते बहुललक्षणभावितं ते
विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् ।। १८ ॥ उद्योग एष भवता क्रियतां किमर्थ ?
किं वाऽथ ते नु वरवस्तुन ऊनमस्ति ? । त्वामेव वीक्ष्य शितिभं समुदो मयूर्यः
कार्य कियज्जलधरैर्जलभारननैः ? ॥ १५ ॥ इच्छावरं वरमिति स्वजनेन नुन्ना
वमीत्यहं द्रुतकराब्जनिरुद्धकर्णा । रत्ने यथा जनतया क्रियतेऽभिलाषो
नैवं तु काचशकले किरणाकुलेऽपि ॥ २० ॥ भव्ये ! मनोहरवरो भविता भवत्याः
कि 'नेमिना'ऽसहशुचा च किमित्थमाल्या ?। वाच्यं किमत्र यदि मे न भवानिवान्यः
कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥ २१ ॥ अस्या न दूषणमतो हि भवानसह्योऽबाधः कृतान्तजनको भवतीश ! सोऽपि ।
Jain Education International
For Private & Personal use only
www.jainelibrary.org