________________
नेमिभक्तामरम्] નેમિભક્તામર
૧૪૫ अशीतकरः-सूर्य एवातपत्र-छत्रमिति । तृतीयं 'वातोश्चेति' वातेनोच्चलन्त-ऊोद्गच्छन्तो वितताविस्तीर्णभावं प्राप्ता निर्झरा एव चामरं इत्येवं त्रिकमिति । कथंभूतं (?) त्रिकं किं कुर्वत् ? त्रिजगतःत्रिभुवनस्य परमेश्वरत्वं प्रख्यापयत्-कथयत् इति रोपोक्तिः ॥ ३१ ॥
अन्वयः (हे ) देव-अर्चित ! इह तव त्रि-जगतः परमेश्वरत्वं प्रख्यापयत् उच्च-उपल-आसनं, अ-शीतकर-आतपत्रं, वात-उच्चलत्-वितत-निर्झर-चामरं च त्रिक एवं एव अस्तु ।
શબ્દાથે उच्च-322य, या.
च-अने. उपल-पत्थ२.
देव-सु२. आसन-यासन, मे.
अर्चित (धा० अर्च) =जयेस, पूनित. उच्चोपलासनं- जया ५५२३५ सासन.
देवार्चित ! डे सुरे। पति ! शीत-शातण.
त्रिक-त्रानो समुदाय. कर-२६.
इह-अत्र. अशीतकर-९] छ रिनात, सूर्य.
अस्तु (पा० अस्)-हे.. आतपत्रताथी २क्ष ४२नार, छत्र.
तव (मू• युष्मद् )ता. अशीतकरातपत्र-सूर्य३५ छत्र.
एवं सेम. बात-पवन.
एव%Dr. उचलत् (धा. चनयेत:
प्रख्यापयत् ( धा० ख्या )-18२ ५२नार. वितत (धा. तन् ) विस्तीर्ण. निर्झर-रे.
त्रित्रय. चामर-याभ२.
जगत् हुनिया, सुवन. घातोचलद्विततनिझरचामर पवन 43 यता
त्रिजगतः त्रिभुवनना. तेभान विस्तीर्ण सेवा १२॥३५याम२. । परमेश्वरत्वं ( मू० परमेश्वरत्व )=५२मेश्व२५॥ने.
પ્લેકાર્થ " सुरे। 43 पूनित (प्रभु)! अत्र ( अथात 21 ५५तने विव) त्रिभुवनन। ५२भेश्वरપણને જાહેર કરનાર એ તારો (૧) ઉચ્ચ પત્થર રૂપી આસન, (૨) સૂર્યરૂપી છત્ર અને (૩) પવન વડે ઊંચા જતા તેમજ વિરતીર્ણ એવા ઝરારૂપી ચામર એ ત્રણને સમુદાય આવોજ डी. "-31
उक्तेष्वमीषु वचनेषु मयाऽमृतानि
जानीध्वमादृतरुषाऽप्यनुरागयुक्त्या । नेत्रादिषु प्रथितसाम्यगुणेन मे हि पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥ ३२ ॥
टीका हे नेमे ! यूयं अमीषु वचनेषु अमृतानि-पीयूपाणि जानीध्वं-बुध्यध्वम् । कथंभूतेषु वचने ? मयोक्तेषु-भाषितेषु । कथंभूतया मया? आरतरुपा (अपि)-धृतकोपयाऽपि । कया ? अनुरागयुक्त्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org