________________
नेमिभक्तामरम्]
નેમિભક્તામર
૧૨૯
अन्वयः यदि ( हे ) नाथ ! भवान् इव अन्यः कश्चित् अत्र भव-अन्तरे अपि मे मनः न हरति ( तर्हि ) भव्ये! भवत्याः मनोहर-वरः भविता, (अतः) नेमिना किं ? अ-सह-शुचा च किं! इत्थं आल्या किं वाच्यम् ।
શબ્દાર્થો भव्ये । (मू० भन्या हे लक्ष्य (स्त्री)।
वाच्यं (मू. वाच्य ) वाय. मनोहर-यित्ता.
अत्रमा संसारमा. वर=१२, पति.
यदि. मनोहरवररामनार ५२.
मे ( मू० अस्मद् )=भाई. भविता (धा० भू )-यशे.
नम्नलि. भवत्याः ( भू० भवती )-मापना.
भवान् (मू० भवत् आप. किं-शु.
इव- भ. नेमिना ( मू० 'नेमि ) नेभि .
अन्यः (मू० अन्य )-भीने. असह-सहन न य शोता , असाथ,
कश्चित् ( मू० किम् )=g. शुच्-शा.
मन: ( मू० मनस् यितन. असहशुचा-मसघशावरे.
हरति (धा. ह)हरे छे. चपणा.
नाथ ! ( मू० नाथ ) हे नाय!
भवल. इत्थं-माप्रमाणे
भवान्तरे अन्यलयमा. आल्या ( मू. आली )=सभी .
अपि-५.
શ્લોકાર્ય હે નાથ ! જ્યારે આપની જેમ કોઈ અન્ય (પુરૂષ) આ ભવમાં તેમજ ભવાન્તરમાં પણ भाई मन हरना२ नथी, तो पछी उ भनोहर (भृ॥क्षी ) ! मा५ (२रामती)ने मनोहर १२ મળશે, વારતે નેમિથી શું ( અર્થાત્ તે પછી નેમિનાથનું શું કામ છે)? વળી અસહ્ય શેકથી ५९ सयु, मेम साथी उभ सेवाय ! ( अर्थात् न० उपाय )."--२१
अस्या न दूषणमतो हि भवानसह्यो
ऽबाधः कृतान्तजनको मवतीश ! सोऽपि । साताय सर्वजगतां च शिवा यमकै प्राच्येव दिग् जनयति स्फुरदंशुजालम् ॥ २२ ॥
टीका शिवा-समुद्रविजयनृपपत्नी प्राची एव-पूर्वा एव दिक्-काष्टा यं नेमिनं अर्क-सूर्य जनयति । कस्मै ? सर्वजगतां-सर्वजनानां साताय-सुखाय । कथंभूतं यमके ! स्फुरदंशुजालं
१ मत्र · नमिन् ' श०६ ५९३ संमपी 3 2. शुभो श्रीमन्य-द्रसूरत मलिवानचिन्तामलि (.. १, सी. २८ )ना २२।५ टी
૨ આ પઘમાં અનેક અવ્ય દષ્ટિગોચર થાય છે એ એની વિશેષતા છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org