________________
વીરભક્તામર
[श्रीधर्मवर्धनकृत(છ) તારા મરણથી ત્રાસ-રહિત થઇને ઇચ્છિત થાનમાં (નિવણનગરમાં ખરેખર જોય ७."-४०
भगवद्रूपं दृष्ट्वा सुरूपा अपि स्वरूपमदं मुश्चन्तीत्याह--
सर्वेन्द्रियैः पटुतरं चतुरस्रशोभ
त्वां सत्प्रशस्यमिह दृश्यतरं प्रदृश्य । तेऽपि त्यजन्ति निजरूपमदं विभो ! ये मां भवन्ति मकरध्वजतुल्यरूपाः ॥ ४१॥
टीका हे विभो ! ये मा मकरध्वजतुल्यरूपाः-कामदेवसदृशरूपा भवन्ति, तेऽपि त्वां प्रदृश्यदृष्ट्वा निजरूपमदं त्यजन्ति । किंभूतं त्वां ? सर्वेन्द्रियैः पटुतरं-स्पष्टतरम्, चतुरस्रशोभं-समचतुरस्रसंस्थानराजिनम्, पुनः सद्भिः-सज्जनैः (प्रशस्यः-) प्रशंसाहः सत्प्रशस्यस्तम्, इह-अस्मिन् लोके दृश्यतरं, दर्शनाया) दृश्यः, अतिशयेन दृश्यो दृश्यतरस्तम् ॥ ४१ ॥
अन्वयः (हे ) विभो ! ये माः मकर-ध्वज-तुल्य-रूपाः भवन्ति, ते अपि सर्व-इन्द्रियैः पटु-तरं, चतुरन. शोभं, सत्-प्रशस्यं इह दृश्य-तरं त्वां प्रदृश्य- निज-रूप-मदं त्यजन्ति ।
શબ્દાર્થ सर्व-समरत.
प्रदृश्य ( धा० दृशु ) धने. इन्द्रिय-न्द्रिय.
त्यजन्ति (धा. त्यज् )-५७ हे छे. सर्वेन्द्रियैः समस्त चन्द्रियो 3.
निज-पोताना. पटुतरं ( मू० पटुतर ) मनो२.
रूप-२५३५. चतुरन (सम-)यपुरख ( संस्थान).
मद-मलिभान. शोभा-शाला.
निजरूपमदंपताना ३५ना माने. चतुरस्रशोभं (सम-)यतुरसा 43 शोभतो. विभो ! (मू० विभु )- नाय ! त्वां ( मू० युष्मद् )तने.
ये ( मू० यद् ) . सत्स न , साधु.
माः (मू. मर्त्य )=पाशीसी. प्रशस्य-प्रशसा ४२वा साय.
भवन्ति ( धा० भू)=डाय छे. सत्प्रशस्यं सनसनाने प्रशसा ४२वा साप
मकर-भग२. इह-या दुनियामां.
ध्वज:LAM. दृश्यतरं ( मू० दृश्यतर )-अत्यन्त शनीय, अतिशय | मकरध्वज भार छेनी मा , महेय. દેખવા લાયક.
तुल्य समान. ते (मू. तद्ने मा .
मकरध्वजतुल्परूपाः भवना समान ३५ छ अपि-प.
જેમનું એવા.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org