SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ माध्यस्थ्यशान्तिगुणरत्नखनिः सुमृतिः प्राजश्च वृद्धि निक्रपेण परीक्षिता सौ । मन्ये तके गुणमणीनपहर्तकामाः मत्मङ्गतिव्यनिकरण हि चोरयन्ति ॥ ५ ॥ वैष्यमाकलितवान् किल तकशास्र शाब्दे पि यम्य धिषणा क्रमते यथार्थम् । माहित्यशाम्नमपि चागमवेदवदी जनेतरीयनवदर्शनशास्रवेत्ता ॥३॥ क्रोधाग्निदग्धमनमा जलदाम्बुधारा लोभाहिदष्टवपुषां शममन्त्रकल्पा । यहारती समि भाति सुधासगोत्रा श्रीमान बनी विजयते वरलब्धकीतिः ॥ ७ ॥ विशुद्धचारित्रगुणकवृत्तिः मंमारचित्रे य उदाममृत्तिः । मुमुक्षुभावविहितात्मशुद्धिः श्रीमङ्गलात्मा विजयश्चकास्ति ॥ ८ ॥ व्या. ती पंडित अम्बालालः शिवपुयाम AWRA Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004886
Book TitleArhat Darshan Dipika
Original Sutra AuthorN/A
AuthorMangalvijay, Hiralal R Kapadia
PublisherYashovijay Jain Granthmala
Publication Year1932
Total Pages1296
LanguageGujarati
ClassificationBook_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy