________________
( १० )
गतमालोक्याग्न्येय्या दिश ईशः शिखी सुरी तनुतेजःपुंज व्याजेनात्मसुरगणैः सह सेवायै अस्यां दिशि प्रापुर्वभूव ॥ १८ ॥ गहित्र्वयजंगमलिणो । नूणं दूरोए । एहिं मुदराज ॥ ad पढमिल्नुप्रतावसेदिं तुह दंसणे पढमे ॥ १५॥ [ गृहीतत्रतजंगमलिनो । नूनं दूरावनतैर्मुखरागः ॥ स्थगितः प्रथमोत्पन्नतापसैस्तव दर्शने प्रथमे ॥ १८ ॥
तव प्रथमदर्शने प्रथमोत्पन्नतापसैः कच्छ महाकच्छवजैः । दूरमत्यर्थमवनतैर्नूनं स्वस्य मुखच्छाया स्थगिता यतो गृहीतव्रतजंगेन मलिना कलुषाः । प्रयमाशयः । न तैर्नक्त्या भगवान्नतः । किं तु तथाजगज्जनसमक्ष जगवता समं व्रतमादाय निःसवैस्तापसत्वमंगीकृतमिति त्रपया स्वमुखं दर्शयितुमसमर्थैः प्रणामव्याजेन नतिराश्रिता ॥ १७ ॥
तेहिं परिवेढिएवूढा तुमए खणं कुलवइस्स ॥ सोदा विप्रमसत्थन घोलंतजमाकलावेण ॥२०॥ [ तैः परिवेष्टितेन च । व्यूढा त्वया कृणं कुलपतेः ॥ शोभा विकटांसस्थलप्रैखजटाकलापेन. ]
॥२०॥
तैः परिवेष्टितेन त्वया दणं पश्चात् जगवऽपदेशेन श्रमणलिंगस्यांगीकृतत्वात् कुक्षपतेस्तापसाचार्यस्य शोभा व्यूढा प्राप्ता । विकटौ विस्ती यौ स्कंधप्रदेशौ तयोः खन् जटाकलापो यस्य ॥ २० ॥
Jain Education International
"
For Private & Personal Use Only
www.jainelibrary.org