________________
( ९ ) आवसरे सरिसा । दिट्ठो चक्कस्स तं सिजरहेण ॥ विसमा दु विसय तिन्हा | गरुआ ण वि कुणइ मइमोहं ॥ १७ ॥ पूजावसरे सदृशो दृष्टश्चक्रस्य त्वमपि नरतेन ॥
विषमा खन्नु विषयतृष्णा गुरूणामपि करोति मतिमोदं ११ पूजा केवलमहिमा अष्टान्हिकामहोत्सवस्तयोरवसरे चक्रेण सदृशो जरतेन चेतसि चिंतित इत्यर्थः । दिघोचकस्सतंवीति त्वमपि तथा तथा परिचितमभावातिशयोऽपीत्यर्थः । दुर्जयैव विषयतृष्णा । डुरवधारणे । यतो महतामपि बुद्धिविपर्ययेणाऽन्यथा जावं विधत्ते ॥ १७ ॥ पढमसमोसरणंमुदे । तुह केवलसुरवडूकन जो ॥ जाया अगेर दिसा । सेवासयमागय सिद्दिव्व ॥ १८॥ [ प्रथमसमवसरणमुखे । तव केवलसुरवधूकृतोद्योता ॥ जाता आग्नेयी दिशा । सेवास्वयमागतशिखीव ] ॥१८॥
समवसरण स्थितिविशेषमाह । केवलोत्पत्तेरनंतरं यत्प्रथमं समवसरणं तदेव जगत्सव हेतुत्वात् महस्तत्र । यथा प्रथमसमवसरणस्य मुखे प्रारंजे आग्नेयी दिक् । केवला याः सुरवध्वस्तासां देहमजानिः कृत उद्यतो यस्याः । तस्यां पर्षत्त्रयं भविष्यति। प्राद्यायां साधवो अंतरा वैमानिक्यो अंते साध्य्यस्तदा तीर्थस्याप्रवृत्तत्वेन साधुसाध्वी विर'हितास्ता एव यतः केवलोपादानं । उत्प्रेक्षामाद | स्वयंसेवोपगता - ग्निदेवता इव या सेवाशयेन सेवाभिप्रायेण तत्रैकादिसुरगणं सेवा
--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org