________________
३
दिट्टो कह वि विहमिए ।गंनिम्मि कवामसंपुरघणंमि । मोहंधयारचारयगएण दिणयरुव्व तुमं. ॥३॥ [दृष्टः कथमपि विघटिते । ग्रंथो कपाटसंपुटघने । मोहान्धकारचारकगतेन जिन दिनकर श्व त्वम् ]३
हे जिन ! त्वंऽदृष्टोऽसि तव वीतरागादिस्वरूपं मञ्चित्ते अधुना अवनतारेत्यर्थः क सति । गिरिसरिउपलघोलनान्यायेनाऽकामनिर्जरया कर्मराशिं कृपयता यथाप्रवृत्तकरणेन ग्रंथिप्रदेशमाप्तेन । स च कर्मग्रंथिः कर्कशवनारूढगूढपरिणामजनितो वीर्य विशेषानिशितकुगरधाराप्रतिमेनापूर्वकरणेन विनिदे। ग्रंथिप्रदेशं यावदनंतशोऽपि अनव्या यांति । अतो ग्रंथौ विघटिते मोह एवान्धकारं तद्गतेन तदायत्तेन । यथा नृपचारकगते दैवाद् विघटिते कपाटसंपुटे सूर्यो दृश्यते तथा ॥ ३ ॥ नविअकमलाण जिणरवि।तुहदसणपहरिसूससंताएं। दढबछा व विहति ।मोहतमन्नमरविंदाइं ॥४॥ [जव्यकमलानां जिनरवे । त्वदर्शनप्रहर्षोच्छसताम् । दृढबज्ञानीव विघटन्ते । मोहतमोज्रमरबंदानि.] ४ ___ प्रजौ दृष्टे यद्भवति तदाह । जिनरवे नव्यकमलेच्या त्वदर्शनहर्षाच्नुसत्यः विकसन्यःचिरपरूढान्यपि पद्मकोशान्तर्निपीडितान्यपि मोहस्तमो बध्यमानं कर्म ते एव भ्रमरवृंदानि। मोहो मुर्गमुकुलनवदाणा । तमसो वर्णेन तमोरुपाणि ॥॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org