________________
वैरंगिकत्वं विहितवान् । सह कलानिर्वतते इति सकलास्ते च ते मुन. यश्च तेषां ग्रामः समूहस्तत्र ग्रामणीः प्रधानतमः । सकलशद्धः सर्ववाच्यत्र न । ग्रामशब्देन पौनरुक्त्यनावात् । त्रिलोकस्य चूमा सिद्धिक्षेत्रं । तत्र शाश्वतममनहेतुत्वात् मणिरिव मणिस्तस्यामंत्रणं । अत्र च । जय जंग अनेन साम्राज्यावस्था मूचिता। चंदायवेत्यनेन बद्मस्थावस्था। सयअत्यनेन नत्पन्न केवनस्य समवसरणस्यावस्था । तिनोत्र इत्यनेन मोक्षस्या वस्था सूचिता. १ जय रोसजनजनहर । कुत्रहर वरनाणदसण सिरीणं। मोहतिमिरोहदिणयर ।नयर गुणगणाण पनराणं ॥२॥ [जय रोषज्वननजनधर । कुनगृह वरज्ञानदर्शनश्रियोः । मोहतिमिरौघदिनकर । नगर गुणगणानां पौराणाम् ]२
हे रोषज्वनन नाघर ! त्वं जयेति संबंधः । वरे अप्रतिपातिनी ज्ञानदर्शने तयोः श्रियोः कु० पितृगृह ! यथा बालजनः पितृगृहे नि:शकं विसति तया जगवति ज्ञानदर्शनश्रियो । तत्राशेषविशेषविपयं ज्ञान, सामान्यवस्तुगोचरं दर्शनं। ननु सर्वस्यापि बिलोकयितुः पदार्थघु प्रथमाक्षसंनिपाते सामान्यबुधिरुत्पद्यते ततो विशेषबुधिः । तत्कथं प्रथमपत्र ज्ञानमुपात्तं । उच्यते अस्त्येवेयं व्यवस्था निखिने जगति न तु जगविलक्षणेषु केवलिषु यतस्ते आदौ विशेषमवधारयंति। ततः सामान्यतोऽयं क्रमः समीचीनः । हे मोहतिमिरोयदिनकर! हे नगर ! केषां गुणगणानां पौराणाम्. २.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org