SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः । १२७ स्वामिस्तव स्फुरन्माने पार्श्वपश्चानने सति । भयं न दुष्टलोकेऽपि विभुभ्योऽपि मम क्वचित् ॥२९९।। त्वत्प्रसादप्रवहणं संप्राप्य निभृतस्थितिम् । कार्यपारावारपारं प्रयास्यामि झटित्यहम् ॥३००॥ 5 जात्यवाजिनमानाय्योच्चैःश्रवसंमिवापरम् । श्रीमानलपखानोऽथ साधवे तं वितीर्णवान् ॥३०१।। खानाक्षया बहिरामः साधुमश्वेऽध्यरोपयत् । तस्यावासप्रवेशाय स्वयमेव सहाचलत् ॥३०२॥ वादित्रैर्वाद्यमानः स पठद्भिर्बन्दिभिः पुरः। 10 बहिरामयुतः साधुः साक्षादिव दिवस्पतिः ॥३०३।। राजमार्ग राजलोकैः पौरलोकैश्च सर्वतः। स्तूयमानः पूज्यमानो नारीभिश्चन्दनाक्षतैः ॥३०४।। अभ्युदतः संघमुख्यैः पुरुषैः सोक्त(क)मानसैः । प्रविवेश निजावासं स्वस्वस्नीकृतमङ्गलः ॥३०४॥ 15 [विभिर्विशेकम् ] मलिक श्रीबहिरामं स्वबान्धवमिवागतम् । विविधोपायनैः साधुस्तोषयित्वा वि(व्य)सर्जयत् ॥३०६॥ अथ श्रीसिद्धसूरीणां पदद्वयं विवदिषुः । साधुः सपौरलोकोऽपि पौषधागारमागमत् ॥३०७॥ 20 अथ प्रभुपादौ नत्वा लब्ध्या(ब्धा)शीर्वचनः स्मरः। तीर्थोद्धारस्फुरन्मानप्राप्तिमाख्यद् गुरोः पुरः ॥३०८॥ गुरुरण्याह जागर्ति तव भाग्यमभङ्गुरम् । देवद्वेष्यपि खानोऽसौ यदत्रानुमतिं ददौ ॥३०९॥ तीर्थोद्धारविधौ साधो! शीघ्रं कुरु समुधमम् । 25 धर्मलाभानुभावेन सिद्धिरस्त्वविलम्बिता ॥३१०॥ अथ व्यजिशपत्साधुः श्रीवस्तुपालमन्त्रिणा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy