SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ नाभिनन्दनोचारप्रबंधः। भक्तिभाजा राक्षसेनास्यर्थमभ्यर्थ्य षदिनीम् । संस्थाप्य स्वागतानन्त्याच्छंखोऽतोष्यत सादरम् ॥६५९॥ यक्ष-राक्षस-देवीभिर्विमानेऽथ विनिर्मिते । आरुह्योभी क्षणाद् व्योम्ना यान्तौ पोतनमीयतुः ॥६६०॥ 5 स्वयं स्वयंवरे शको रक्षार्थ समुपैति किम् । नवरं स सहस्राक्षदोषी न त्वेष तादृशः ॥६६॥ किमादिस्यो दुरालोकः सोऽयं तु प्रियदर्शनः । तदयं खेचरोऽभ्येति कन्यायै कश्चिदुत्सुकः ॥६६२॥ इति नानाविकल्पाली राजलोकस्य कल्पतः। 10 पारापत इव व्योन कुमारोऽवातरतू पुनः ॥६६३॥ विलोक्य तनयां भूपोऽध्यक्षा मुदमिवागताम् ।। आशिश्लेष समुत्पन्नलोचनः के चुचुम्ब च ॥६६४॥ नियूंढकार्यभारं तं कुमारं वीक्ष्य भूपतिः। धरित्री रत्नगर्भति वाक्यं सत्यममन्यत ॥६६५।। 15 कुतः कथं कुमारासावानीता मत्सुता स्वया । ज्ञाता वा तदिदं सर्व निवेदय पुरो मम ॥६६६।। तायता राक्षसः सर्वे प्रत्यक्षीभूय भूयसा । तरसा कथयामास वृत्तान्तं भूपतेः पुरः ॥६६७॥ तदाकर्ण्य स वर्ण्यश्रीसंभारेण समागतान् । 20 सन्मान्य भूपतीन् सर्वान् विससर्ज महीपतिः ॥६६८।। शुभे दिने शुभे लग्ने भूपतिर्भूपसूनुना। सुतामुद्धारयामास महोत्सवपुरःसरम् ॥६६९।। राजा व्यचिन्तयश्चित्ते तस्याः करविमोचने । कन्याहत्रे स्वराज्यार्धदानमूरीकृतं मया ॥६७०॥ 25 तदस्य देयमेतावत् सुतो मे नास्ति कश्चन । सुमन्त्रमिव पात्राय राज्यमस्मै ततो ददे ॥६७१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy