SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ५८ नाभिनन्दनोखारप्रबंधः । पथि सि(तो)विशेषेण स्वामीयसि ततोऽसि किम् ॥३७३॥ पादपा जलदा नद्यः सूर्याश्चन्द्रमरीचयः । स्वयं सदोपकुर्वाणा नाप्नुवन्ति परेशताम् ।।३७४।। तवं वृथा किमात्मानं विगोपयसि पारयन् । 5 मंत्री भवनापृष्टः परवेश्मनि मूढवत् ॥३७५॥ प्रत्यक्षीभूय यक्षोऽपि बभाषे परुषाक्षरम् । रे रेऽनास्मन्य(!)मां वेत्सि न किं स्वामिनमस्य हि ॥३७६॥ तदात्मानं विजानीहि सम्प्रत्येष हि(य)मातिथिम् । प्रत्युत्तरयसे यन्मे तदिष्टं सर देवतम् ॥३७७॥ 10 विहस्याह कुमारस्वं देवजात्यैव पलासि (१) किम् । म वेरिल सतां पुंसां किं करन्ति सुरा अपि ॥३७८॥ खा एव क्षत्रियाणामिष्टदैवतमुच्यते । करगोचरमैवैतन्नित्यं तन्मे पुरो भव ॥३७९।। सावष्टम्मगिरा तस्य विज्ञायासमसाहसम् । 15 यक्षः प्राहोलसत्प्रीतिस्फीतदन्तावलिद्युतिः ॥३८०॥ स्वामिस्त्वत्साहसीतः प्रीतस्ते दर्शनादपि । सम्पन्नः सेवकीभावमन्यहं स्यां तवानुगः ॥३८॥ राजसूनुरपि प्राच्यसंस्तुतमिव तत्सुरम् । प्रीत्या प्रसादयामास सन्तः सार्द्रहदो यतः ॥३८२।। 20 भर्ण विश्रभ्य भुक्त्वा च पुरस्तरुतलादसौ । ईश्वरो नन्दि-चन्दिभ्यामिव ताभ्यां सहाचलत् ॥३८३॥ व्योमाध्वना ब्रजम् यक्षः कुमारस्य दशो मुदे । विधाय विविधाश्चेष्टाः साधये च मनो व्यधात् ॥३८४॥ यथा पान्थो रथारूढः समियन्नस्ति कश्चन । 25 यक्षेणालक्षिता तस्यापहृत्य दयिता कृता ॥३८५॥ विलपन्नाकुलः पान्थः कुमारस्यापतत्तदा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy