SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ नमोत्थु णं समणस्स भगवओ महावीरस्स | श्रीनाभिनन्दनोद्धारप्रबन्धः । तं जिनं नौमि नाभेयं यदङ्कं वृषभः श्रितः । लेभे धवल इत्याख्यां विश्वधूर्वहनक्षमः ॥१॥ वीरः स वः श्रिये भूयाद् यो रागादिमहारिपून् । एक एवाजयद् वीरनाम लेभे जिनेष्वतः ॥२॥ 5 सतां दोषापहास्सन्तु परेऽपि जिनभानवः । जायते यत्करस्पर्शाद विकचा भव्याम्बुजावली ॥३॥ तानहं स्वगुरून् नौमि मुक्ताशुक्तिपुटोपमान् । येभ्यो जsोऽपि मौक्तिकभावमस्मि प्रपन्नवान् ||४|| सप्रसादा शारदाऽस्तु हंसो यत्सेवयाऽभवत् । 10 शुद्धपक्षस्तथा दक्षो नीर-क्षीरविवेचने ||५|| स्तुवेऽहं सज्जनान् येषां प्रशा सूक्ष्मार्थदर्शिनी । सज्जनस्तुतिः । सदोषेष्वपि येक्षेत परेष्वेकमणुं सुणम् ॥६॥ मंगलम् । दुर्जनोऽपि कथं निन्द्यः स्तुत्य एवोपकारकः । दुर्जनस्तुतिः । यः स्वादुकविताखण्डाद्दोषकर्करमुद्धरेत् ॥७॥ 15 इत्थं कृतनमस्कारः कथयामि कथामिमाम् । वस्तुनिर्देषाः । श्रीशत्रुञ्जयतीर्थेश समुद्धारो यथाऽभवत् ॥८॥ बहवोऽत्र समुद्धाराः सुषमासमयेऽभवन् । तमाश्वर्यं यतः स्वर्णभूमौ स्वर्णमवाप्यते ॥९॥ दुःषमायामयं जज्ञे यत्र धर्मकथाsपि न । 20 एतचित्र मरौ यत्स्यात् कल्पवृक्षसमागमः ॥१०॥ अतस्तस्कीर्तनं युक्तमपूर्वकरणादिह । उत्पन्नमलस्येव देहिनो गुणवर्णनम् ॥ ११ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy