________________
૨૮ • સંગીતિ
अविकलेन्द्रियाः संवृत्ताः । दरिद्रैश्च धनानि प्रतिलब्धानि । बन्धनबद्धाश्च बन्धनेभ्यः विमुक्ताः । आवीचिमादि कृत्वा सर्वनैरयिकाणां सत्त्वानां सर्वकारणाद् दुःखं तस्मिन् समये प्रस्रस्तम् । तिर्यग्योनिगतानामन्योऽन्यं भक्षणादिदुःखम्, यमलोकिकानां स० क्षुत्पिपासादिदुःखं व्युपशान्तमभूत् । पृ० ९८
"यथा च ज्वलनः शान्तः सर्वा नद्यः स्ववस्थिताः । सूक्ष्मं च कम्पते भूमिः भविता तत्त्वदर्शकः ॥"
पृ० ११२ ३ "इति हे भिक्षवः ! जाते बोधिसत्वे मातुः कुक्षिपार्श्वमक्षतमनुपहतमभवद् यथा पूर्वं तथा पश्चात् त्रिभविष्यदम्बुकूपाः प्रादुरभवन् । अपि च सुगन्धतैलपुष्करिण्यः पञ्च अप्सर:सहस्राणि दिव्यगन्धपरिवासिततैलपरिगृहीतानि बोधिसत्त्वमातरमुपसंक्रम्य सुजातजातताम्, अक्लान्तकायतां च परिपृच्छन्ति स्म । पञ्च च अप्सरः स० दिव्यानुलेपनपरिगृहीतानि बोधि० सुजात० प० । पञ्च अप्सर:सहस्राणि दिव्यदारकचीवरपरि० बो० सु० प० । पञ्च च अप्सर:स० दारकाऽऽभरणपरि० बो० सु० प० । पञ्च च अप्सर: स० दिव्यतूर्यसंगीतिसंप्रभणितेन बा० सु० प० । यावन्तश्च इह जम्बूद्वीपे बाह्या पञ्चाऽभिज्ञा ऋषयस्ते सर्वे गगनतलेन आगत्य राज्ञः शुद्धोदनस्य पुरतः स्थित्वा जयवृद्धिमनुश्रावयन्ति
पृ० ११० “अथ तस्मिन् समये षष्टिअप्सर:शतसहस्राणि कामावचरदेवेभ्य उपसंक्रम्य मायादेव्या उपस्थाने परिचर्यां कुर्वन्ति स्म ।"
पृ० ९५ શ્રી બુદ્ધભગવાનના અતિશયો ४ तस्य प्रक्रामत उपरि अन्तरीक्षे अपरिगृहीतं दिव्यश्वेतं विपुलं छत्रम् चामरशुभे गच्छन्तमनुगन्छन्ति स्म । यत्र यत्र बोधिसत्त्वः पदमुत्क्षिपति स्म तत्र पद्मानि प्रादुर्भवान्ति स्म ॥
पृ० ९६ - सुघोषा
स्म ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org