SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ૫૬ ઋષભપંચાશિકા. सोहसि पसाहिअंसो, कज्जलकसिणाहिं जयगुरु ! जडाहिं । उवगूढविसजिअरा-यलच्छिवाहच्छडाहिं व ॥ १२ ॥ [ शोभसे प्रसाधितांसः कज्जलकृष्णाभिर्जगद्गुरो ! जटाभिः । उपगूढविसर्जितराजलक्ष्मीबाष्पच्छटाभिरिव ॥ ] प्र० वृ० - सोहसित्ति | पीनोन्नतयोरंसपीठयोः तावत् संयमसाम्राज्यानन्तरं शोभाभरं प्रादुर्भूतमाह । हे जगद्गुरो ! त्वं प्रविभूषितस्कन्धः शोभसे - शोभावैभवं धारयसि । काभिः ? कज्जलकृष्णाभिः -अञ्जनपुञ्ज श्यामाभिर्जटाभिः । एनमेवार्थं कविरुत्प्रेक्षते - ज्वगूढत्ति । प्रथमं राज्यसमये उपगूढा - आलिङ्गिता पश्चाद् दीक्षाकक्षीकारक्षणे विसृष्टा - परित्यक्ता या राज्यलक्ष्मीस्तस्या बाष्पच्छटाभिरिव - सकज्जलाभिरश्रुपरम्पराभिरिव ॥ इति द्वादशगाथार्थः || १२|| हे० वि० - दीक्षानन्तरं गुणानाश्रित्य स्तुतिमाह - ( सोहसित्ति ) । जगद्गुरो ! भुवनत्रयीनाथ ! शोभसे त्वम् । किंविधः ? प्रसाधितांसः - मण्डितांसः । काभिरित्याह-जटाभिः । ताभिः कीदृशीभिः ? 'कज्जलकृष्णाभिः ' कज्जलम् -अञ्जनं तद्वत् कृष्णाः - सितेतरास्ताभिः । अधुनोत्प्रेक्ष्यते । उपगूढविसर्जितराज्यलक्ष्मी वाष्पच्छटाभिः । पूर्व राज्यावस्थायां उपगूढा - आलिङ्गिता पश्चाद् दीक्षासमये विसृष्टा - परित्यक्ता या राज्यलक्ष्मीस्तस्याः शीकर श्रेणीभिस्ताभिरिव इत्यर्थः ॥ १२ ॥ શબ્દાર્થ सोहसि ( शोभसे ) = शोले छे. साहिअ ( प्रसाधित ) = असंमृत, भण्डित. अंस ( अंस ) = २६, जलो. पसाहिअंसो=असंङ्कृत थया छे मलाओ लेना येवो. लच्छि ( लक्ष्मी )-लक्ष्मी, वैभव. | उवगूढ ( उपगूढ ) = आलिंगन उरेल. विसजिअ ( विसर्जित ) =त्यक हीघेल. राय ( राजन् ) = रा. कजल ( कज्जल ) = ४१०४, अंजन. भु. कसिणा ( कृष्णा ) = 3ाणी. कज्जलकसिणाहिं = ३|०भजना नेवी अणी. जय ( जगत् ) =गत् हुनिया. गुरु (गुरु) = गु३, मायार्य. जयगुरु ! = डे जगत्ना गुइ ! जाहिं ( जटाभिः ) = ०४टासो वडे. [ श्रीधनपाल Jain Education International बाह ( बाप ) = अश्रु, छडा (छटा ) = छटा. | उवगूढविसजिअरायलच्छी बाहच्छडाहिं = मासिंગન કરેલી તેમજ ત્યાગ કરેલી રાજ્યલક્ષ્મીની આંસુની છટાઓ વડે. व ( इव ) भ. પદ્યાર્થ પ્રભુની કૃષ્ણ જયા- " हे नगगु३ ! (शन्य- समये) आलिंगन रैली मने (दीक्षा समये) त्याग કરેલી એવી રાજ્યલક્ષ્મીની જાણે અશ્રુ-ધારાજ હોય તેવી કાજળના જેવી કાળી જટા વડે અલંકૃત રસંધવાળા તું શાભે છે.”—૧૨ For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy