SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ ૨૪૯ વીરસ્તુતિ अमयरसोहालिद्धा अमच्छरद्धा असारसरहंगा । कह निश्चमसंखोहा जलयरवसही वि तुह वाणी ! ॥ २५ ॥ [ अमकरशोभादिग्धा (अमृतरसौघादिग्धा ) अमत्स्यर्द्धा ( अमत्सरेद्वा) असारसरथाङ्गा (असारखरभङ्गा ) । कथं नित्यं अशङ्खौघा (असङ्घोभा असङ्ख्योहा वा ) जलचरवसतिः (जलदरवसखि: ) अपि तव वाणी ? ॥ ] अवचूर्णिः अमयेति । मकराणां - जलचरविशेषाणां ) शोभया आदिग्धा - उपचिता न तथाऽमकरशोभादिग्धा । न मत्स्यैः ऋद्धा-समृद्धा । न विद्यन्ते सारसा ( - लक्ष्मणा) रथाङ्गाः {चक्रवाकाः } च यस्याम् । न विद्यन्ते शङ्खानामोघा :- समूहा यस्याम् ) । जलचरवसतिःसमुद्रोऽपि । तव वाणी ( इति विरोधः) । पक्षे अमृतरसस्य ओघः - प्रवाहः (तेन ऋद्धा - उपचिता } । न मत्सरेण { - परसम्पद सहनेन कार्पण्येन वा ) इद्धा - दीप्ता । न विद्यते सारस्वरस्य { - प्रधानस्य स्वरस्य - नादस्य ) भङ्गः - खण्डना यस्याम् । असङ्क्षोभा । जंलदो - मेघस्तद्रवस्य सखीव ॥ २५ ॥ अ (अ)= निषेधार्थ शब्६. मयर (मकर) = भग२. सोहा (शोभा) = शोला. आलिद्धा (आदिग्धा) = युक्त. अमय (अमृत) = अभृत, सुधा. रस (रस) = २. ओह (ओघ ) = सभूड. अमयर सोहालिद्धा = (१) भगरनी शोलाथी रहित; (२) सुधा - रसना समूहथी व्याप्त. मच्छ (मत्स्य) =भत्स्य, भाछसुं. रिद्धा (ऋद्धा) = समृ६. मच्छर (मत्सर)=र्ष्याि, थर संपत्तिनी असहिष्णुता. TET (A)=EH. अमच्छरिद्धा = (१) भत्स्योशी समृद्ध नहि भेवुं; (२) મત્સરથી અદીસ. શબ્દાર્થ २ भयोगी छे. Jain Education International | सारस (सारस ) = सारस ( पक्षी ). TÉT (TUIR)=23918 (yell). सार (सार) = उत्तम. सैर (खर) = २१२. [ श्रीधनपार्क हंग (भङ्ग) = लांगते. असारसरहंगा = (१) सारस थाने अडवाथी रहित; (२) उत्तम स्वरना गथी रहित; (3) असार સ્વરને ભાંગનારી. | कह (कथं ) - प्रेभ. निश्च्चं (नित्यं)= सहा. संख (शङ्ख) शंभ. १ 'जलदः - मेघस्तस्य' इति ग-पाठः । शहना शरमाणु भने सरः = सरोवर मे पशु मे अर्थो थाय छे, परंतु प्रस्तुतभां ते अनु संख (सङ्ख्य) = संख्या-छ ऊह (ऊह =त. संखोह (सङ्क्षोभ ): = संक्षोल, मजमणार. For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy