SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ શ્રીવીરસ્તુતિ 'अधोथी अकल्याण भने अकल्यनां अकलाण भने अकल ३५ थाय. अकल्लाण અને અસ્તું અને. આથી અદ્ભુાળનાં સંસ્કૃતમાં એ રૂપાંતરો જે ઉપર તે સમુચિત સિદ્ધ થાય છે. २४४ ॐ 32 30 आई नाह ! परिणाममहुरं विसन्नवी सामठामभूअं पि । कह पन्नवेसि कन्नामयं पि मुणिसंमयं धम्मं ? ॥ २३ ॥ [ नाथ ! परिणाममधुरं विषान्नविंशत्याम (विषण्ण विश्राम) स्थानभूतमपि । कथं प्रज्ञापयसि कन्यामतं (कर्णामृतं) अपि मनुष्यमतं ( मुनिसम्मतं धर्मम् ? ॥ ] अवचूर्णिः नाहेति । परिणाममधुरं ( - परिणतिसुन्दरं ) विषेण युक्तं अन्नं विषान्नं ( तच्च ) विंशतिश्च ते उपलक्षणत्वात् प्रचुरा आमाश्च { - रोगा) विंशत्यामाः ते च विषान्नविंशत्यामाः } तेषां स्थानभूतम् - आश्रयभूतम् ) अपि प्रज्ञापयसि । कन्याभिः { -स्त्रीभिः } निर्वृत्तं { - कन्याम - यमपि तच्च मनुष्यैः { - मनुजैः } निर्वृत्तमपि । अनुस्वारोऽलाक्षणिकः । { धर्मं विशेष्यं इति विरोधः } पक्षे । विषण्णानां । - विषादवतां ) विश्रामस्य स्थानभूतं, कर्णानाममृतं, मुनीनां सम्मतम् ॥ २३ ॥ 1 नाह ! ( नाथ ! ) = नाथ ! परिणाम (परिणाम) = परिणाम, परिशुति. महुर (मधुर) = भधुर, सुन्ह२. परिणाममहुरं = परिणामे मधुर. विस (विष) - विष, २. अन्न (अन्न) = अन्न. वीसा (विंशति) = पीस, छोडी . आम (आम) = रोग. विसन्न (विषण्ण ) = भिन्न, विवाह पाभेल. वीसाम ( विश्राम ) = विश्राम, विसामो ठाम (स्थान) = स्थान, आश्रय भूअ (भूत) = समान, तुझ्य विसनवीसामठामभूअं = (१) जेरभय अन्न रोगोना आश्रय सभान; (२) भिन्न विश्राम स्थान तुझ्य १ 'निवृत्तमनुष्यप्रायं' इति ग-पाठः । Jain Education International શબ્દાર્થ मने डोडी (नो) ने [ श्रीधनपाल 'अनादौ ० 'थी સૂચવામાં છે |पि (अपि) = प. कह (कथं)=ठेभ. पनवेसि (प्रज्ञापयसि ) = ३ये छे, तुं भावे छे. कन्ना (कन्या) = ४न्या, आजा. मय (मय ) = प्रश्तावा शब्द. | मय ( मत) = भत. कन्न (कर्ण) = ४, अन. अमय (अमृत) = अभृत, सुधा. कन्नामयं = (१) उन्यायोगे मनावेसा; (२) माणा मोनो भत; (3) ने अमृत. मुणिस ( मनुष्य ) = भनुष्य. मुणि ( मुनि) = भुनि, संयभी. सम्मय (सम्मत) = संभत. मुणि संमयं - ( १ ) भनुष्यभय; (२) संयभीओने संभत. धम्मं (धर्म) = धर्मने. For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy