SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ विरचिता] श्रीवीरस्तुतिः ૨૩૮ ચેઈઅવંદનમહાભાષ્યની ૧૪૪ મી તથા ૧૩૭ મી ગાથામાં પણ આ અર્થસૂચક આ શબ્દ છે. quी थासतशती (श. १, १.७५; १. २... ४२०; स. . ५१२, २.६, मा. *૭૪, શ. ૭, ગા. ૮૭)માં પણ આ હકીકત નજરે પડે છે. ભવિસયતકતામાં પણ એમ છે. સુપાહનાહચર્યમાં પણ બે સ્થળે (પૃ. ૨૩૭ અને ૨૮૦) આ શબ્દ દષ્ટિગોચર थाय छे. "रिंछोली पंतीए " मेम शीनाममासाना सातमा वर्णनी सातभी गाथाभा तथा १"एवं जिणभवगंमि विबीयं बिंब न कारियं जुत्तं । तत्थ वि संभवइ जओ पुबोइयदोसरिंछोली ॥" [एवं जिनभवनेऽपि द्वितीयं विम्ब न कारितं युक्तम् । तत्रापि सम्भवति यतः पूर्वोदितदोषश्रेणिः ॥1 २ "भणियस्स तत्तमेयं संघस्सासायणा न कायव्वा । सो उं सगरसुआणं दुविसहं दुक्खरिंछोलि ॥" [भणितस्य तत्त्वमेतत् सङ्घस्याशातना न कर्तव्या। स तु सगरश्रुतानां दुर्विषहां दुःखश्रेणिम् ॥] 3 "उअ पोम्मराअमरगअसंवलिआ णहअलॉओ ओअरइ । णहसिरिकण्ठभट्ट व्व कण्ठिआ कीररिञ्छोली ॥ ७५॥" [पश्य पद्मरागमरकतसंवलिता नभस्तलादवतरति । नभःश्रीकण्ठभ्रष्टेव कण्ठिका कीरपतिः ॥] ४ "उक्खिप्पइ मण्डलिमारुएण गेहङ्गणाहि वाहीए। सोहग्गधअवडाअ ब्व उअह धगुरुम्परिन्छोली॥२०॥" [उत्क्षिप्यते मण्डलीमारतेन गेहाङ्गणाद् व्याधस्त्रियाः । सौभाग्यध्वजपताकेव पश्यत धनुःसूक्ष्मत्वक्पतिः॥] ५ "उअह तरुकोडराओ णिकन्तं पुंसुवाण रिछोलिम् । सरिए जरिओ व्व दुमो पित्तं व्व सलोहिअंवमइ ॥ ६२॥" [पश्यत तरुकोटरान्निष्क्रान्तां पुंशुकानां पतिम् । शरदि ज्वरित इव द्रुमः पित्तमिव सलोहितं वमति ॥] है "रुन्दारविन्दमन्दिरमअरन्दाणन्दिआलिरिन्छोली। झणझणइ कसणमणिमेहल व्व महमासलच्छीए॥७४॥" [बृहदरविन्दमन्दिरमकरन्दानन्दितालिपतिः ।। झणझणायते कृष्णमणिमेखलेव मधुमासलक्ष्म्याः ॥] १७ "अण्णग्गामपउत्था कड्डन्ती मण्डलाण रिछोलिम् । अक्खण्डिअसोहग्गा वरिसस जिअउ मे सुणिआ॥ ८७॥" [अन्यग्रामप्रस्थिता कर्षयन्ती मण्डलानां पतिम् । अखण्डितसौभाग्या वर्षशतं जीवतु मे शुनिका ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy