SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ विरचिता श्रीवीरस्तुतिः ૨૩૭ પુરૂષની સાથે ભોગ ભોગવવાની અભિલાષા જે વેદના ઉદયથી થાય તે સ્ત્રી-વેદ છે. જેમાં બંને ધાતુના ઉદયકાળમાં માર્જિત વગેરે દ્રવ્યોની અભિલાષા થાય છે, તેમ જે વેદના ઉદયથી સ્ત્રી તેમજ પુરૂષ એ બંને સાથેના ભોગની વાંછા થાય તે “નપુંસક–વેદ છે. તરવાથે(અ) ૮, સૂ૦ ૧૦)ના સ્વપજ્ઞ ભાષ્ય (પૃ. ૧૪૨)માં સૂચવ્યા મુજબ આ ત્રણ વેદોને તૃણ, કાષ્ટ અને કરીષની ઉપમા આપવામાં આવે છે. ३५-सिद्धि 'इस्वात् थ्य-श्व-त्स-सामनिश्चले' (८-२-२१)थी अनिश्चितर्नु अनिछित थाय. 'अनादौथी अनिछित थाय. मने द्वितीय थी अनिच्छित थाय. 'क-ग-चथी अनिच्छिा थाय. 'नो णःथी अणिच्छिअ मने. 'इस्वःथी श्यामाप्रवृत्तिनुं श्यामप्रवृत्ति ३५ थाय. 'उदृत्वादौ' (८-१-१३१) सूत्रथी श्यामप्रउत्ति थाय. 'क-ग-च०थी शामप्रउत्ति थाय. 'सर्वत्र०या शामपउत्ति थाय. 'शषोः साथी सामपउत्ति थाय. कह मंसलुद्धरयणिअरपरिगयं पुंडरीअरिंछोलिं। वारिअअसइपरिग्गह ! परिग्गहे कुणसि चलणाणं ? ॥ २० ॥ [कथं मांसलुब्धरैजनिचर(मांसलोर्ध्वरजोनिकर )परिगतां पुण्डरीकश्रेणिम् । वारितासतीपरिग्रह ! परिग्रहे करोषि चरणानाम् ? ॥] अवचूर्णिः कहमिति । मांसलुब्धा-गृध्रास्ते च ते रजनिचराश्च तैः परिर्गतम् । पुण्डरीकाणां-व्याघ्राणां रिछोलिः {इति देशीयवचनेन} आली ताम् । {अत्र मांसलुब्धा रदा-दन्तास्तेषां निकरण परिगता व्याघ्रपङ्किस्ताम् }।वारितो-निषिद्धोऽसता(?)-क्रूराणां परिग्रहो येन । कथं पादानां परिग्रहं करोषि {इति दुर्योजम्} । पक्षे मांसलो-बहलः ऊर्ध्व-उपरि यो रजसःपुष्पपरागस्य निकरस्तेन परिगताम् । पुण्डरीकाणां-पद्मानाम् {आलिम् } ॥२०॥ १ निश्चल शहने छोराने -हस्वथा ५२ थ्य, श्व, त्स भने प्स मे यार ।क्षरनो छ थाय. २ ऋतु वगेरे शहोना ऋनो उ थाय छे. ३ 'रद०' इत्यपि। ४ 'वेष्टितम्' इति ग-पाठः । ५-६ 'पौण्ड.' इति घ-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy