________________
શ્રીવીરસ્તુતિ
[ श्रीधनपाल
‘क-ग-च०' न्गने ‘अवर्णो ० ' ये सूत्रथी सितवादनु सिवाय थाय छे. 'स्याद्-भव्य-चैत्यचौर्यसमेषु यात्' (८-२-१०७) ये सूत्रथी स्यात् नुं सियात् थाय. ' अन्त्य ० ' थी सिया भने 'कग-च०'थी सिआ थाय छे. वाद मेनुं 'क-ग-च० 'थी वाअ ३५ थाय छे. मेटले स्याद्वादनुं सिआवाअ ३५ थाय. 'अवर्णो ० ' थी मेनुं सियावाय थाय भने 'इस्वः ० ' थी सियवाय थाय. शामल मने, भने 'शषोः सः 'थी सामल थाय.
'अधो०' थी श्यामल
'सर्वत्र ० ' थी शर्वनुं शव, 'अनादौ ०' थी शव भने 'शषोः सः' थी सच थाय छे.
२२०
竑
竑
कयकिञ्चं पि अकिचं रयतममुक्कं पि न रयतममुक्कं ।
थिरपसमं पि जणं कह अप्पसमं कुणसि कयसेवं ? ॥ १० ॥
*
[ कृतकृत्यमपि अकृत्यं (निष्ठितार्थं ) रजस्तमोमुक्तमपि न रजस्तमोमुक्तं ( नरकतमोमुक्तम् ) । स्थिरप्रशममपि जनं कथं अप्रशमं
( आत्मसमं) करोषि कृत सेवम् ? ॥ ] अवचूर्णिः
कति । कृतानि कृत्यानि येन स तथा तमपि अकृत्यं - अविद्यमानकार्यं रजस्तमसी सांख्यदर्शन प्रसिद्ध गुणौ ( राजसतामसभावौ - क्रूराध्यवसायविशेषौ ) याभ्यां ताप-दैन्ये जाये । स्वसिद्धान्तप्रसिद्ध्या तु बध्यमानं कर्म रजो मोहनीयं तु तमः ताभ्यां मुक्तं रजस्तमोमुक्तम्, स्थिरप्रशममपि जनं कृतसेवं अप्रशमं करोषि ( इति विरुद्धम् ) । पक्षे निर्वर्तित कर्तव्यमत एवाविद्यमानकार्यं नरकतमो - दुर्गत्यन्धकारं । तेन रहितम् आत्मसमं - स्वरूपसमानम् ) ॥ १० ॥
Jain Education International
શબ્દાર્થ
कय (कृत) = २.
किश्च (कृत्य)=ार्य.
कयकिञ्च यी छे अर्यो मेरो येवो, कृतकृत्य.
f(art)=ugl. अश्विं (अकृत्यं) = (१) अर्थ रहित; (२) शत्रु रहित | न नि
रय ( रजस् ) = २०४ (गुएश).
तम ( तमस् ) = तभस् ( गुए).
मुक्क (मुक्त) = भुक्त.
रयतममुकं - २०/स् अने तभस्थी भुत.
१ स्याह, लव्य, चैत्य, शौर्य सेवा शब्हाना लेडाक्षरना य नी इ थाय छे. २ 'कृता कृत्यता येन' इति क-पाठः । 3 ' कृत्यं' इति क - पाठः । ४ ' विहित कार्यमत' इति ख-घ- पाठः । ५ 'मुक' इति घ- पाठः । १ 'नृत्य' शब्दनो 'शत्रु' येवो पशु अर्थ थाय छे सेभ हैभ मनेार्थ (अ० २, श्लो ३६२ )नी "त्यो विद्विषे कार्ये च" पंडित उपरथी ले शाय छे.
For Private & Personal Use Only
www.jainelibrary.org