SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ विरचिता] ऋषभपशाशिका. साम्प्रतं जगद्गुरोनिकल्याणकमधिकृत्याह उप्पन्नविमलनाणे, तुमंमि भुवणस्स विअलिओ मोहो । सयलुग्गयसूरे वा-सरंमि गयणस्स व तमोहो ॥ १६ ॥ [उत्पन्नविमलज्ञाने त्वयि भुवनस्य विगलितो मोहः। सकलोद्गतसूर्ये वासरे गगनस्येव तमोघः ॥] प्र० वृ०-उप्पन्नत्ति । हे भुवनभर्तः! त्वयि उत्पन्न विमलज्ञाने भुवनस्य मोहो विगलित इति । उत्पन्नं-सकलकर्मपटलमलविगलनादात्मन्येव प्रादुर्भूतं विमलं-निरावरणं लोकालोकप्रकाशकं केवलज्ञानं यस्य स तथा तस्मिन् , एवं विधे त्वयि भुवनस्य-भुवनान्तर्वर्तिभव्यजन्तुजातस्य संसारमोहो विगलितः । यथा सकलोद्गतसूर्ये-परिपूर्णप्रकाशभास्वति वासरेदिवसे सति गगनस्य तमोघः-तमासमूहो विगलयति-विलीयते ॥ इति षोडशगाथार्थः॥१६॥ हे० वि०-केवलमुद्दिश्य स्तुतिमाह-(उप्पन्नत्ति) हे नाथ! त्वयि उत्पन्नविमलज्ञाने-सञ्जातप्रधानसंवेदने सति, किम् ? विगलितः-विनष्टः । कोऽसावित्याह-मोहः अज्ञानरूपः । कस्येत्याह-भुवनस्य-जगत्रयस्य । अधुनोपमीयतेकस्मिन् कस्येव क इत्याह-सकलोद्गतसूर्ये वासरे-दिवसे गगनस्येव तमओघः, सकलःपरिपूर्णः उद्गतः-उदयं प्राप्तः सूर्यो भानुर्यत्र यस्मिन् वासरे-दिने गगनस्येव-नभस इव तमः(ओघः)-अन्धकारसमूहः ॥ इति गर्भार्थः ॥ १६ ॥ શબ્દાર્થ उप्पन (उत्पन्न )-(पन थयेस. (उग्गय (उद्गत )-32. विमल (विमल)-विमण, निर्मल. सूर (सूर्य)-सूर्य. नाण (ज्ञान)ज्ञान, योध. सयलुग्गयसूरे परिपूर्ण हय पाभ्यो छ सूर्य ने उप्पन्नविमलनाणे-उत्पन्न थयुं छविमणशान न विष सेवा. विषे सेवा वासरंमि (वासरे )-हिवस. तुमंमि (त्वयि)-तुं. गयणस्स (गगनस्य )=मशनो. भुवणस्स (भुवनस्य ):विश्वनो. व (इव) म. विअलिओ (विगलितः)=ी गयो. तम (तम ) अंध।२. मोहो (मोहः ) मोड, मज्ञान. ओह (ओघ) समुदाय, समूह, सयल (सकल ) परिपूर्ण तमोहो-मंधारनो समूह.. પધાર્થ પ્રભુના કેવળજ્ઞાનને પ્રભાવ જેમ સંપૂર્ણ સૂર્યોદયવાળે દિવસ હોય ત્યારે આકાશમાં (પ્રસરતા) અંધકારને સમૂહ નાશ પામે છે, તેમ હે નાથ! તને જયારે (સમતિ જ્ઞાનાવરણીય કર્મના ક્ષયથી લેક ૧ તમ અને તમસ એમ બંને શબ્દો છે. જુઓ શ્રીશબ્દરવાકર (કા. ૨,૦૩૮). Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy