________________
३४
२ - वृद्धिद्वारम् । चिन्ता - कर्ताऽधिकारी विशेषतः। [गाथा-९
इह लोगम्मि सु-कित्ती, सु-पुरिस-मग्गो अ देसिओ होइ । अण्णेसिं भव्वाणं जिण-भवणं उद्धरंतेण ॥३॥ सिझंति केइ पुरिसा भवेण, सिद्धत्तणं च पावंति । इंद-समा केइ पुणो सुर-सुक्खं अणुहवेऊण ॥४॥
[श्राद्ध-दिन-कृत्ये गाथा १०१ - १०४] विधयः ।
अतः सुधा-ऽऽदिना
चैत्यं संस्कार्यम्, इति । अतः चैत्य-प्रदेश-सम्मार्जनपूजोपकरण-समारचनप्रतिमा-परिकरा-ऽऽदि- नैर्मल्या-ऽऽपादनविशिष्ट-पूजा-*प्रदीपा-ऽऽदि- शोभा-ऽऽविर्भावनअ-क्षत-नैवेद्या-ऽऽदि-वस्तु- स्तोम-सत्यापनचन्दन-केसर-धूप-घृता-ऽऽदि- सञ्चयनदेवा-ऽऽदि-द्रव्योद्ग्राहणिका- करण• तत्-प्राप्ता-ऽर्थ-सु-स्थान- स्थापनतदा-ऽऽय-व्यया-ऽऽदि-व्यक्त-लेख्यक-विवेचनसमुद्गका-ऽऽय-व्यय-स्थाना-ऽऽदि-संरक्षण-कर्म-कर-स्थापनसाधर्मिक-गुरु-ज्ञान-धर्म- शाला-ऽऽदेरऽपि यथोचित-चिन्तया- यथा-शक्ति यतनीयम् । एवम् ऋद्धिमच्-ड्राद्धेन तु विमला-5-चला-ऽऽदि-महा- तीर्थ
स्याऽपि रक्षोद्धार-कर-मोचना-ऽऽदि-विधिना सारणा कार्या । * प्रदोषा-इति मुद्रित पु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org