________________
हेतुः ।
३२ २ - वृद्धिद्वारम् । चिन्ता - कर्ताऽधिकारी विशेषतः । [गाथा-९ सु-प्रतिकार्या-5- किं च, विधेरऽन-ऽपायत्वे
"सा-ऽतिचारादऽप्यऽनुष्ठानात् अभ्यासतः कालेन
निर-ऽतिचारमऽनुष्ठानं भवति ।" इति सूरयः । * यदाऽऽहु :
"अभ्यासो हि प्रायः प्रभूत-जन्मा-ऽनु-गो भवति शुद्धः" इति, "संस्कार-द्वारा" इत्यऽर्थः । "बाह्योऽप्यऽभ्यासो हि- कर्मणां कौशलमाऽऽवहति । न हि सकृन्-निपात-मात्रेण उद-बिन्दुरऽपि ग्रावणि निम्नतामाऽऽदधाति" इति तत्त्वम् ॥८॥
अथ
विधिवत्
श्राद्ध-दिन-कृत्या-ऽऽय-ऽनुसारेण विस्तरतो विध्य-ऽ-विधी,
चिन्तामऽपि निरूपयन् चिन्ता च
तौ' दर्शयति :समये सड्डो चिंतइ चेइयमाऽऽई, व दु-त्थियं अण्णं । उग्गाहिणी उ सययं. दबुबुड्डीण अण्णहा ॥९॥
"समये" त्ति । समये एका-ऽऽद्य-ऽन्तर-दिवसा-ऽऽदि-प्रस्तावे,
“कदाचित्" इत्य-ऽर्थः, तथा-विध-श्राद्धः चिन्तयेत् स्मारणा-ऽऽदि-विधिना
___ पर्यालोचना-पूर्वं सारयेत्
1 [विध्यऽ-विधी] । 2 “खर-खबरी ले" [इति लोकभाषायाम्] ।
* यदा-ऽऽह- मे० मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org