________________
२ - वृद्धिद्वारम् । वृद्धि - प्रकाराः ।
[ गाथा-८ ३-वृद्धि-प्रकारः। तद्-धानिरऽपि- तेषामऽग्रे वाच्या, तत्-प्रतिकारा ऽर्थम् इति ।
तथा, यदा उक्त-प्रकारेण इतर-गृहेऽपि गृहणक-ग्रहण-पूर्वक-तद्-वृद्धि-सम्भवो न स्यात्, तदा उचित-व्याजा-ऽऽदान-पूर्वकमेव तद्-गृहे- तद्-धनं- यथा-काला-ऽवधि
सम्भूय सु-श्रावकैः मोच्यम् । विध्य-5-विध्योः ततः, अ-प्रमत्तास्ते तद्-धनं सा-ऽनुबन्धत्त्वे ।
तथा-प्रकारेण गृहा-ऽन्तरं परावर्तयन्तः सारा-ऽऽदिकं कुर्वन्तः प्रवर्तयेयुः ॥५॥
अत्र धार्मिक-द्रव्यं हि विधि- 16उत्सर्गा-17ऽपवादेन भावना कार्या । वृद्धर-- सम्भव तु । एवमा-ऽऽदि-वृद्धि-प्रकारा-5-भावात् महा- निधिवद् रक्षणीयमेव ।
सर्वथा विनाश-सम्भवे तु महा-निधानवद् रक्षणीयमेव ।
न तु वृद्ध्य-ऽर्थम् क्वचिदऽपि मोच्यम् ।" 1 इति
श्राद्ध-विधि-सम्यक्त्व-वृत्ति-प्रश्नोत्तर-सङ्ग्रह-वृद्धवादाविध्य-ऽ-विध्योः ऽनुसारेणसा-ऽनुबन्धत्त्वे । विधि-पूर्वकैव वृद्धिः तथा-भव्यानां सम्पूर्ण-फला यशस्करी
भवति,
अ-विधिना च विहिता काला-ऽन्तरे स-मूलं चैत्या-ऽऽदिद्रव्यं विनाशयति । यतः
"अ-न्यायोपार्जितं द्रव्यं दश-वर्षाणि तिष्ठति । प्राप्ते च षोडशे वर्षे स-मूलं च विनश्यति ॥" [ ]
16 . अत्र प्रथमाङ्केन उत्सर्गो दर्शितः, द्विकाधङ्कक्रमेणाऽपवादो दर्शितः । 17 - अपवादोऽप्यऽत्राऽशुद्धाऽशुद्धतराऽऽदिको ग्राह्यः, तेन पञ्चसु पदेषु तत्तदसम्भवे एवं
कार्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org